________________
उपदेशमालाविशेषवृत्तौ|
॥५०१॥
PCDCCCORRECORRomance
यथा । सुलसेन विधीयन्ते, सुखी स स्यात्तथा तथा ।। ६९ ॥ अभ्यर्णचारिणं किंचिदवोचदिति चात्मजम् । कि त्वयेतावती वेलां, TV सत्सुरवात्सुत ! वञ्चितः ।। २७० ।। तां दृष्ट्वा तादृशीं चेष्ठां, वाचोयुक्तिं च पैतृकीम् । सुलसश्चिन्तयामास, विस्मयाधीनमानसः
IG|सुलसकथा। ॥ ७१ ॥ अहो पापस्य माहात्म्यमीदृशं कटु दृश्यते । जन्मन्यत्रैव नो जाने, किं परत्र भविष्यति ॥ ७२ ॥ विपाकं पापकस्यैवं, साक्षादनुभवन्नपि । न तातः कुरुतेऽद्यापि धिगूधर्मस्य कथामपि ।। ७३ ॥ अहं तु वर्तयिष्यामि, वार्तामपि न पाप्मनः । साक्षान्निरीक्ष्यमाणेऽग्नौ झंपापातं करोति कः ॥७४॥ धर्मध्यानपराधीने, सुलसे दुष्कृतालसे । क्रन्दमाने जने क्रूरकर्मामग्रे स दुर्मनाः ।।७५|| उदपाद्यप्रतिष्ठाने, वनकण्टकसङ्कटे । सप्तम्यामवनौ दुःख-प्रकर्षकनिकेतने ॥ ७६ ॥ सुलसश्चान्यदाऽभाणि, स्वजन विकार्थिभिः । पितुःपदं क्रमायातं, त्वयाऽधिष्ठीयतामिति ॥ ७७ ॥ मांसगृद्धा वृथा वृद्धाः, सर्वान् वस्तदिदं ब्रुवे । नाहमेतत्करिष्यामि, पातकं प्राणिघातकम् ॥ ७८ ॥ चकार तातस्तन्नाम-सद्धर्माध्वनिरन्धलः । धर्माधर्मपथौ पश्यन्नहं तु न करोम्यदः ॥ ७९ ॥ चक्षुष्मन्तो IN | भवन्तोऽपि, पश्यन्तः पुरतः पथि । अन्धकूपं बृहद्रूपं, कि पतन्ति कदाचन ।। २८० ।। हिंसया जायते दुःखं, यथाऽऽत्मनि तथा | परे। यथावद्वय॑ते स्वात्मन्यन्यत्रापि तथा न किम् ।।८।। कालशौकरिके साक्षादीक्षांचक्रे मुमूर्षति । विपाकः पाप्मनां मास्म, मुग्ध-10 मुग्धा मुधा ततः ।। ८२ ॥ जीवितार्थे जनो दत्ते, कृत्स्नामपि वसुन्धरांम् । तन्महामूल्यमल्पेऽर्थे, मा हताहतजीवितम् ।। ८३ ।। 10 धत्तां तपस्यां बहुभिर्नमस्यां, व्याख्यातु शास्त्रं स्वरहस्यपात्रम् । न धर्मरक्षा यदि जीवरक्षा, तदा समस्तं तदिहाप्रशस्तम् ।। ८४ ॥ रु:रक्षरकैस्तिरस्कृतिकृतैः स्वस्याधिरुत्पद्यते, यद्धत्ते जितकुन्तखड्गविशिखाक्षेपैः शरीरव्यथा। मृत्योर्नाम त एव निर्भरभयं सत्यं तथा प्राणिनामन्येषामपि ही कथं रतिरतः प्राणप्रहाणेन वः ॥ ८५ ॥ प्राज्यस्वाराज्यसज्जाप्रसभसुभगताजीवितारोग्यरूपः, प्रीतिप्रस्तावयन्तीप्रतिहतकुगतिः प्रस्तुतप्राभवश्रीः । सेयं सोपानपङ्क्तिः प्रगुणगुणततिः सिद्धिसौधावरोहे, रोहन्ति पुण्यभाजां मनसि विजयते जीवरक्षा सुलक्ष्या ।। ८६ ॥ तैरुक्तं भावि यत्पापं, प्राणिव्यापादनोद्भवम् । तत्ते वयं गृहीष्यामः, सर्वेऽप्यल्पकमल्पकम् ।। ८७ ॥
॥५०१॥ किचक एव हन्तव्यो, भोस्त्वया सैरिभः स्वयम्। भेत्स्यामो वयमेवान्यास्तत्कियत्तव पापकम् ।। ८८ ॥ ज्ञातिष्विति प्रजल्पत्सु, प्रति
Depeacorecaceedeosexmonam