________________
उपदेशमालाविशेषवृत्तौ ॥५०२॥
बोधधिया निजः । कुठारेणांह्निराजघ्ने, सुलसेन सुबुद्धिना ॥ ८९ ॥ पीडया प्रलपन्नुच्चः, समस्तांस्तानुवाच सः। गृहीध्वं बन्धवः
10 सुलसकथा। कांचित्कणशो मम वेदनाम् ।। २९० ॥ एते भवन्तः सर्वेऽपि, सुस्निग्धाः सर्वदा मयि । तत्किमेवमुपेक्षन्ते, मत्पीडां किं न गृहते | ॥९१ ॥ तेऽवोचन शक्यते लातुं, किमन्येनान्यवेदना । सोऽवादीदेवमेवैत-ल्लास्यथैनोऽपि तत्कथम् ॥ ९२ ।। अत्राल्पवेदनादानेऽ- | प्यलं यदि न तत्कथम् । आदास्यध्वे प्रभूतां तां, यूयं नरकवेदनाम् ॥ ९३ ॥ यः करोत्यत्र यत्कर्म, स एवाप्नोति तत्फलम् । न ह्यन्येन विषे भुक्ते, मृत्युरन्यस्य जायते ॥ ९४ ॥ पिता माता स्वसा भ्राता, वल्लभा वा भवार्णवे। वैपरीत्यभृतोऽपि स्युस्तकिमेतैरतात्त्विकः ।। ९५ ॥ अनाद्यनन्ते संसारे, को न केन न कस्य न । संबन्धो जन्तुना जन्तोः, केयं स्वपरकल्पना ॥ ९६॥6 त्यक्त्वा कदाग्रप्रन्थि, तदस्मिन्पापकर्मणि । जनधर्माधिकारे नः, साहाय्यं धत्त धीधनाः ॥ ९७ ॥ निर्माय धर्मकमैकतानं तं वीक्ष्यते | ततः । तदुक्तं प्रत्यपद्यन्त, किं न वज्रेण मिद्यते ॥ ९८ ॥ इत्येवमेष सुलसः स्वमतिप्रभावात्कल्याणभागभयनिर्भरसौहृदाच्च । अङ्गीकृतद्विषडणुव्रतवृद्धिशुद्धिबुद्धिर्बभूव जिनधर्मधराधुरीणः ॥ २९९ ॥
साम्प्रतं ' केसिंचि परो लोगो' इत्यादि भङ्गकचतुष्टये प्रथमभङ्गं तावद्योजयन्नाहछज्जीवकायविरओ, कायकिलेसेहिं सुठु गुरुएहिं । नहु तस्स इमो लोगो, हवइऽस्सेगो परो लोगो ॥ ४४१ ॥ नस्यनिरुद्धमईणं, दंडियमाईण जीवियं सेयं । बहुवायम्मिऽवि देहे, विसुज्झमाणस्स वर मरणं ॥ ४५२ ॥ तवनियमसुट्ठियाणं, कल्लाणं जीविपि मरणंपि । जीवंतज्जति गुणा, मयाऽवि पुण सुग्गई जंति ॥ ४४३ ॥ अहियं मरणं अहिरं च जीवियं पावकम्मकारीणं । तमसम्मि पडंति मया, वेरं वदति जीवंता ॥ ४४४ ॥ अवि इच्छंति अ मरणं, नय परपीडं करंति मणसाऽवि । जे सुविइयसुगइपहा, सोयरियसुभो जहा सुलसो ॥ ४४५॥ ___ षड्जीवकायेषु निरतस्तदुपमईकारीत्वाद्यः ' कायक्लेशः '-पञ्चाग्नितापनादिभिरतिबृहत्तमैर्वर्त्तते तस्यायं लोको-मनुष्यभवरूपो न
economercenamera:
॥