Book Title: Updeshmala
Author(s): Unknown
Publisher: Unknown

View full book text
Previous | Next

Page 525
________________ उपदेशमाला- तस्य · अविसद्धारुयोगस्व तवृद्धिहेतुत्वात्तदभाव व संपद्यत इति प्रागुक्तमेव ज्ञानार्थिना गुरवः आराधनीयाः। जानाति देवसिकरात्रिकातिचाराणां शुद्धिं प्रायश्चित्तेन क्षालनां व्रतातिचारांश्व मूलोत्तरगुणखण्डनालक्षणान् स्वरूपतोऽपि यो न जानाति तस्य ‘अविसुद्धस्स' त्ति अपिशब्दस्याग्रेऽभिसम्बन्धात् । शुद्धस्यापि स्वबुद्धया सम्यक्प्रवर्त्तमानस्यापि न वर्द्धते 'गुणश्रेणि'-आना दिपद्धतिर्गुणवद्गुरुयोगस्यैव तद्वृद्धिहेतुत्वात्तदभावे तु तावत्येव यावती प्रागासीत्तावत्प्रमाणा तिष्ठति । क्लिष्टचित्तस्य पुनरेका ॥४८३॥ IN किनः किंचिज्ज्ञस्य गुणश्रेणिरपयात्येवानन्तसंसारत्वं च संपद्यत इति प्रागुक्तमेव ॥ ४१२ ॥ १३ ॥ एतदेव स्पष्टयति-"अप्पागमो” N गाहा । 'सुंदरबुद्धीए'-स्वकल्पनया सुन्दरमेतदिति बह्वपि कृतं न सुन्दरं भवति लौकिकमुनीनामिवाज्ञानोपहतत्वात् ।। तथा चाह" अपरिच्छिय" गाहा । ' अभिन्नसुत्तचारिस्स' त्ति-अभिन्नमविवृतार्थ यत्सूत्रं विशिष्टव्याख्यानरहितं सूत्रमात्रमित्यर्थस्तेन चरितु. मनुष्ठानं कर्तुं शीलं यस्य स तथा तस्य । ' अन्नाणतवे बहुं पडई ' त्ति-अज्ञानतपसि पश्चाग्निसेवनादिरूपे बहु पतति स्वल्पमेवागमानुसारि भवति विषयविभागज्ञानशून्यत्वात् तथाहि-सूत्रे स्पष्टोक्तोऽप्यर्थों व्याख्यानतो विशेषोऽवस्थाप्यते । उत्सर्गसूत्राणामपवाद सूत्रविरोधात् । यदि पुनः सूत्रमात्रमेव कार्यकारि स्यात्तदानीमनुयोगोऽनर्थकः स्यात्तथा चोक्तम्-जं जह सुत्ते भणिय, तं तह जइ वियालणा नस्थि । किं कालियाणुओगो, दिट्ठो दिद्विप्पहाणेहिं ॥ १॥ इत्यादि ॥ ४१४-१५ ॥ अत्रैव दृष्टान्तमाह जह दाइयम्मिावि पहे, तस्स विसेसे पहस्सऽयाणतो । पहिओ किलिस्सइ चिय, तह लिंगायारसुअमित्तो ॥४१६॥ कप्पाकप्पं एसण-मणेसणं चरणकरणसेहविहिं । पायच्छित्तविहिऽपि य, दव्वाइगुणेसु अ समग्गं ॥ ४१७ ॥ पव्वावणविहिमुट्ठावणं च अज्जाविहिं निरवसेसं । उस्सग्गववायविहि, अयाणमाणो कहं जयउ ? ॥४१८ ॥ सीसायरियकमेण य, जणेण गहियाइँ सिप्पसत्थाइ । नजति बहुविहाई, न चक्खुमित्ताणुसरियाई ॥ ४१९ ॥ जह उज्जमिउं जाणइ, नाणी तब संजमे उवायविऊ। तह चक्खुमित्तदरिसणसामायारो न याति ॥ ४२० ॥ " जह" गाहा । ' तह लिंगायारसुयमेत्तो' ति लिङ्ग-रजोहरणादिर्वेषः । आचारः-स्वबुद्धया क्रिया । श्रुतमात्रं-विशिष्टार्थरहितं ॥१८३1

Loading...

Page Navigation
1 ... 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574