Book Title: Updeshmala
Author(s): Unknown
Publisher: Unknown

View full book text
Previous | Next

Page 523
________________ 2 उपदेशमाला विशेषवृत्तौ ॥४८॥ PerenceDeceaeo2 सामान्ये यदुचितं तन्न जानाति । 'सहुंति सहिष्णु-निष्ठुरशरीरं पुरुषं न जानाति ' असहुत्ति असहिष्णु-सुकुमारदेहं तु शब्दापरिकर्मितमपरिकर्मितं च, वस्तु-आचार्यादिकमवस्तु च सामान्यसाधु नापि जानाति ॥ ४०३ ॥ प्रतिसेवाद्वारमाह-"पडिसेवणा" I अगीतार्थस्य गाहा । प्रतिसेवना-निषिद्धाचरणरूपा सा चतुर्दा-१आकुट्टि-२प्रमाद-३दर्प-४कल्पविषया। एषां च लक्षणं यथा-आउट्टिया उब्वेच्चा || दीर्घसंसादप्पो पुण होइ वग्गणाईओ। कंदप्पाइमाओ, कप्पो पुण कारणे करणं ॥ १॥ पतामगीतार्थों न जानाति । प्रायश्चित्तं च रित्वम् । आलोचनादि, एव शब्दात्तत्सेवकभावोपक्रमणं च यत्तत्र तन्न जानाति ॥ ४०४ ॥ जह नाम कोई पुरिसो, नयणविहूणो अदेसकुसलो य। कंताराडविभीमे, मग्गपणदुस्स सत्वस्स ॥ ४०५ ।। इच्छइ य देसियचं, किं सो उ समत्य देसियत्तस्स । दुग्गाइँ अयाणतो, नयणविहणो कह देसे ? ॥ ४०६ ॥ युग्मम् एवमगीयत्थोऽविहु, जिणवयणपईवचक्खुपरिहीगी। दवाइँ अयाणंतो, उस्सग्गववाइयं चेव ॥ ४०७ ॥ कह सो जयउ अगीओ? कह वा कुणऊ अगियनिस्साए ?। कह वा करे उ गच्छं? सवालवुड्ढाउलं सो उ ॥४०८।। सुत्ते य इमं भणिय, अपच्छित्ते य देइ पच्छितं । पच्छिते अइमत्तं, आसायण तस्स महई उ ॥ ४०९ ॥ आसायण मिच्छत्तं, आसायणवज्जणा उ सम्मत्तं । आसायणानिमित्तं, कुबइ दीहं च संसारं ॥ ४१०॥ एए दोसा जम्हा, अगीयजयंतस्सऽगीयनिस्साए । बट्टावय गच्छस्स य, जो अ गणं देयगीयस्स ॥ ४११ ॥ आगमं हि विना न किंचिद् ज्ञायते स्वबुद्धिकल्पितस्य व्यभिचारितया महामोहरूपत्वादिति ज्ञापनार्थमत्रैव दृष्टान्तमाह| " जह" गाहा । “ इच्छइ य” गाहा। 'कंताराडविभीमे' त्ति-दुर्गाटवीभीषणे प्रदेशे मार्गात्परिभ्रष्टस्य सार्थस्य । इच्छति च ॥४८१॥ देशकत्वं मार्गदर्शित्वं कर्तुमिति गम्यते । किं स तु समर्थों देशकत्वस्य विधानेनैवेत्यर्थः । तथा दुर्गाद्यजानन्नयनविहीनः कथं देशये-IN PCODecorpoorce

Loading...

Page Navigation
1 ... 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574