________________
2
उपदेशमाला विशेषवृत्तौ ॥४८॥
PerenceDeceaeo2
सामान्ये यदुचितं तन्न जानाति । 'सहुंति सहिष्णु-निष्ठुरशरीरं पुरुषं न जानाति ' असहुत्ति असहिष्णु-सुकुमारदेहं तु शब्दापरिकर्मितमपरिकर्मितं च, वस्तु-आचार्यादिकमवस्तु च सामान्यसाधु नापि जानाति ॥ ४०३ ॥ प्रतिसेवाद्वारमाह-"पडिसेवणा" I अगीतार्थस्य गाहा । प्रतिसेवना-निषिद्धाचरणरूपा सा चतुर्दा-१आकुट्टि-२प्रमाद-३दर्प-४कल्पविषया। एषां च लक्षणं यथा-आउट्टिया उब्वेच्चा || दीर्घसंसादप्पो पुण होइ वग्गणाईओ। कंदप्पाइमाओ, कप्पो पुण कारणे करणं ॥ १॥ पतामगीतार्थों न जानाति । प्रायश्चित्तं च
रित्वम् । आलोचनादि, एव शब्दात्तत्सेवकभावोपक्रमणं च यत्तत्र तन्न जानाति ॥ ४०४ ॥ जह नाम कोई पुरिसो, नयणविहूणो अदेसकुसलो य। कंताराडविभीमे, मग्गपणदुस्स सत्वस्स ॥ ४०५ ।। इच्छइ य देसियचं, किं सो उ समत्य देसियत्तस्स । दुग्गाइँ अयाणतो, नयणविहणो कह देसे ? ॥ ४०६ ॥ युग्मम् एवमगीयत्थोऽविहु, जिणवयणपईवचक्खुपरिहीगी। दवाइँ अयाणंतो, उस्सग्गववाइयं चेव ॥ ४०७ ॥ कह सो जयउ अगीओ? कह वा कुणऊ अगियनिस्साए ?। कह वा करे उ गच्छं? सवालवुड्ढाउलं सो उ ॥४०८।। सुत्ते य इमं भणिय, अपच्छित्ते य देइ पच्छितं । पच्छिते अइमत्तं, आसायण तस्स महई उ ॥ ४०९ ॥ आसायण मिच्छत्तं, आसायणवज्जणा उ सम्मत्तं । आसायणानिमित्तं, कुबइ दीहं च संसारं ॥ ४१०॥ एए दोसा जम्हा, अगीयजयंतस्सऽगीयनिस्साए । बट्टावय गच्छस्स य, जो अ गणं देयगीयस्स ॥ ४११ ॥
आगमं हि विना न किंचिद् ज्ञायते स्वबुद्धिकल्पितस्य व्यभिचारितया महामोहरूपत्वादिति ज्ञापनार्थमत्रैव दृष्टान्तमाह| " जह" गाहा । “ इच्छइ य” गाहा। 'कंताराडविभीमे' त्ति-दुर्गाटवीभीषणे प्रदेशे मार्गात्परिभ्रष्टस्य सार्थस्य । इच्छति च
॥४८१॥ देशकत्वं मार्गदर्शित्वं कर्तुमिति गम्यते । किं स तु समर्थों देशकत्वस्य विधानेनैवेत्यर्थः । तथा दुर्गाद्यजानन्नयनविहीनः कथं देशये-IN
PCODecorpoorce