________________
उपदेशमाला-
तस्य · अविसद्धारुयोगस्व तवृद्धिहेतुत्वात्तदभाव व संपद्यत इति प्रागुक्तमेव
ज्ञानार्थिना गुरवः आराधनीयाः।
जानाति देवसिकरात्रिकातिचाराणां शुद्धिं प्रायश्चित्तेन क्षालनां व्रतातिचारांश्व मूलोत्तरगुणखण्डनालक्षणान् स्वरूपतोऽपि यो न जानाति तस्य ‘अविसुद्धस्स' त्ति अपिशब्दस्याग्रेऽभिसम्बन्धात् । शुद्धस्यापि स्वबुद्धया सम्यक्प्रवर्त्तमानस्यापि न वर्द्धते 'गुणश्रेणि'-आना
दिपद्धतिर्गुणवद्गुरुयोगस्यैव तद्वृद्धिहेतुत्वात्तदभावे तु तावत्येव यावती प्रागासीत्तावत्प्रमाणा तिष्ठति । क्लिष्टचित्तस्य पुनरेका ॥४८३॥
IN किनः किंचिज्ज्ञस्य गुणश्रेणिरपयात्येवानन्तसंसारत्वं च संपद्यत इति प्रागुक्तमेव ॥ ४१२ ॥ १३ ॥ एतदेव स्पष्टयति-"अप्पागमो” N
गाहा । 'सुंदरबुद्धीए'-स्वकल्पनया सुन्दरमेतदिति बह्वपि कृतं न सुन्दरं भवति लौकिकमुनीनामिवाज्ञानोपहतत्वात् ।। तथा चाह" अपरिच्छिय" गाहा । ' अभिन्नसुत्तचारिस्स' त्ति-अभिन्नमविवृतार्थ यत्सूत्रं विशिष्टव्याख्यानरहितं सूत्रमात्रमित्यर्थस्तेन चरितु. मनुष्ठानं कर्तुं शीलं यस्य स तथा तस्य । ' अन्नाणतवे बहुं पडई ' त्ति-अज्ञानतपसि पश्चाग्निसेवनादिरूपे बहु पतति स्वल्पमेवागमानुसारि भवति विषयविभागज्ञानशून्यत्वात् तथाहि-सूत्रे स्पष्टोक्तोऽप्यर्थों व्याख्यानतो विशेषोऽवस्थाप्यते । उत्सर्गसूत्राणामपवाद सूत्रविरोधात् । यदि पुनः सूत्रमात्रमेव कार्यकारि स्यात्तदानीमनुयोगोऽनर्थकः स्यात्तथा चोक्तम्-जं जह सुत्ते भणिय, तं तह जइ वियालणा नस्थि । किं कालियाणुओगो, दिट्ठो दिद्विप्पहाणेहिं ॥ १॥ इत्यादि ॥ ४१४-१५ ॥ अत्रैव दृष्टान्तमाह
जह दाइयम्मिावि पहे, तस्स विसेसे पहस्सऽयाणतो । पहिओ किलिस्सइ चिय, तह लिंगायारसुअमित्तो ॥४१६॥ कप्पाकप्पं एसण-मणेसणं चरणकरणसेहविहिं । पायच्छित्तविहिऽपि य, दव्वाइगुणेसु अ समग्गं ॥ ४१७ ॥ पव्वावणविहिमुट्ठावणं च अज्जाविहिं निरवसेसं । उस्सग्गववायविहि, अयाणमाणो कहं जयउ ? ॥४१८ ॥ सीसायरियकमेण य, जणेण गहियाइँ सिप्पसत्थाइ । नजति बहुविहाई, न चक्खुमित्ताणुसरियाई ॥ ४१९ ॥ जह उज्जमिउं जाणइ, नाणी तब संजमे उवायविऊ। तह चक्खुमित्तदरिसणसामायारो न याति ॥ ४२० ॥ " जह" गाहा । ' तह लिंगायारसुयमेत्तो' ति लिङ्ग-रजोहरणादिर्वेषः । आचारः-स्वबुद्धया क्रिया । श्रुतमात्रं-विशिष्टार्थरहितं
॥१८३1