________________
उपदेशमालाविशेषवृत्तौ
॥४८
॥
PORPOSECCCCCTOrderpeo
सूत्रमात्रम् । ततश्च लिङ्गाचाराभ्यां सह श्रुतमात्रं यस्य स तथा। तथा प्रोक्तः पथिकः क्लिश्यति तथा लिङ्गाचार श्रुतमात्रोऽपीत्यर्थः ।।
क्रियाविकलएतदेव भावयति-" कप्पा" गाहा । “पवावण" गाहा । कल्पादिकमजानानः कयं यत्ततामिति सम्बन्धः। तत्र 'कल्प्या
ज्ञानमकिंचिकल्प्यं '-साधूनां योग्यायोग्यम् । यद्वा ‘कल्पाकल्पं '-कल्पो-मासकल्पस्थविरकल्पादिस्तदन्योऽकल्पः। 'एषणां'-पिण्डेषणा-प्रासै
त्करम्। षणारूपा । तदन्याऽऽधाकर्मिकादिकाऽनेषणा । 'चरणं'-महाव्रतादिकरणम् । पिण्डविशुद्धयादिशैक्षविधि दीक्षाभिमुखस्याभिनवदीक्षितस्य वा सामाचारीपाहणक्रमम् । प्रायश्चित्तस्यालोचनादेर्विधिर्यथा यदा यादृशं यादृशाय तद्दोयते इत्यादिस्तमपि च । द्रव्यक्षेत्रकालभावगुणेषु सामय-समग्रतां कर्त्तव्यप्रयोजनेषु तच्चतुष्टया मुकुलतां 'प्रत्राजनविधि'-दीक्षादानक्रमम् । ' उत्थापनां' च-त्रतारोपणन्यायम् । 'आर्याविधि '-साध्वीप्रतिपालनक्रमं निरवशेषम् । 'उत्सर्गापवादविधि'-द्रव्याचपेझं कर्त्तव्यमार्गमजानानः कथं यतताम् ।। ४१७१८॥ तस्माज्ज्ञाने महान् यत्नो विधेयः । तदर्थना च गुरव आराधनीयाः (न पुस्तकपाठिना भाव्यम् ) ॥ यतः-"सीसा" गाहा । अविवेकिना लोकेनापि शिष्याचार्यक्रमेणैव गृहीतानि शिल्पशास्त्राणि सम्यग्ज्ञायन्ते न दृष्टमात्राणि । तेषां विगोपककारित्वा- 19 त्तथा चोक्तम्-नहि भवति निर्विगोपकमनुपासितगुरुकुलस्य विज्ञानम् । प्रकटितपश्चाद्भाग, पश्यत नृत्तं मयूरस्य ॥ १॥ ततो लोकोत्तरैः साधुभिर्लोकोत्तरानुष्ठानं सुतरामाचार्यादेवोपात्तमवदातं भवति, तस्मात् स्थितमेतत्-"जह" गाहा । यथा ज्ञानित्वादुपायविद्गीतार्थस्तपःसंयमयोरुद्यन्तुं सम्यगनुष्ठानं कत्तुं जानाति । न तथा चक्षुर्मात्रदर्शनसामाचा रेका जानन्ति चक्षुर्मात्रदर्शनेन परा| नुष्ठानालोकनेनागमं विना सामाचारी येषां ते तथा । तस्माद्गुरोः सकाशादागमाद्गीतार्थतायां यत्नः कार्यः ॥ १९-२० ।। एवं श्रुत्वा ज्ञानमेवालम्ब्य कश्चित्तोषं विदध्यादतस्तदपि क्रियाविकलमकिंचित्करमेवेति । सदृष्टान्तमावेदयन्नाहसिप्याणि य सत्याणि य, जाणतो विनय जुजइ जो ऊ। तेसिं फलं न भुंनइ, इअ अजयंतो जई नाणी ॥४२१॥ गारवतियपडिबद्धा, संजमकरणुजमम्मि सीअंता। निग्गंतूण गणाओ (घराभो) हिंडंति पमायरण्णम्मि ॥ ४२२ ॥
Preprenderconveera