________________
उपदेशमालाविशेषवृत्तौ
॥ ४८५ ॥
नाणाहिओ वरतरं होणोऽविहु पवयणं पभावतो । नय दुकरं करतो, सुठुवि अप्पागमो पुरिसो ॥ ४२३ ॥ नाणाहियस्स नाणं, पुज्जइ नाणा पवत्तए चरणं । जस्स पुण दुण्ह इकं पि, नत्थि तस पुज्जर काई ॥ ४२४ ॥ नाणं चरितहीणं, लिंगग्गहणं च दंसणविहीणं । संजमहोणं च तवं, जो चरह निरत्थयं तस्स ।। ४२५ ॥ शिल्पानि च शास्त्राणि च जानन्नपि यो न व्यापारयति स तेषां फलं द्रव्यलाभादिकं न भुङ्क्ते- नानुभवत्येव । इत्येवमयतमानोनुष्ठानशून्यो यतिर्ज्ञानी सन्नपि मोक्षलक्षणं फलं नाप्नोतीति ॥ कथं पुनर्ज्ञाने सति क्रियावैकल्यं स्यादत आह - " गारव गाहा || ज्ञानिनोऽपि गौरवत्र्यप्रतिबन्धात् संयमकरणोद्यमे सीदन्तः गच्छान्निर्गत्य प्रमादारण्ये हिण्डन्ते ततः क्रियाविकलाः स्युरेव ॥ प्रमाद एव विषयकषायचौर श्वापदाकुलत्वादरण्यं प्रमादारण्यं तस्मिन् ॥ २१-२२ ॥ ननु यो विशिष्टज्ञानो मनाक्क्रियाविकलो वोत्कृष्ट क्रियो मनाज्ञानहीनो भवत्यनयोः कतरः श्रेयानित्याशङ्कयाह - " नाणाहिओ " गाहा । ' हीणो वि हु' त्ति चारित्रापेक्षया ॥ अपि च " नाणा " गाहा अनेन व्यवहारतो ज्ञानं चरणरहितं स्यान्न पुनश्चरणं ज्ञानविकलं हेत्वभावादतो ज्ञानहीने द्वयमपि नास्तीति लक्षयति-परमार्थतः पुनर्ज्ञानादीनां परस्परापेक्षाणामेव कार्यकारित्वमत एव वैकल्येऽकिंचित्करतामाह - " तत्र - 'नाणंचरितहीणं निरत्थयं' इत्येतदृष्टान्तेन समर्थयति —
ܕܕ
जहा खरो चंदणभारवाही, भारस्स भागी न हु चंदणस्स । एवं खु नाणी चरणेण होणो, नाणस्स भागी न हु सुग्गईए || ४२६ ॥ संपागडपडि सेवी, कासु वएसु जो न उज्जमई । पवयणपाडणपरमो, सम्मत्तं कोमलं ( पेलवं ) तस्स ॥ ४२७ ॥ चरणकरणपरिहीणो, जवि तवं चरइ सुट्ठु अइगुरुअं । सो तिल्लं व किणंतो, कंसियबुद्दो मुणयन्त्रो ॥ ४२८ ॥ छज्जीवनिकाय महव्वयाण परिपालणाइ जइधम्मो । जइ पुण ताइँ न रक्खइ, भणाहि को नाम सो धम्मो ! ॥ ४२९ ॥ छज्जीवनिकायदया - विवज्जिओ नेव दिक्खिओ न गिही । जइधम्माओ चुक्को, चुक्कड़ गिहिदाणधम्माओ ॥ ४३० ॥
ज्ञानक्रियासापेक्षता ।
॥ ४८५ ॥