________________
उपदेशमालाविशेषवृत्तौ
॥ ४८६ ॥
अथ 'लिंगम्गणं च दंसणविहूण' मित्यस्य संभवमाह - " संपाडग" गाहा - ' संप्रकटं' - लोकसमक्षं निःशूकतया प्रतिसेवितुं निषिद्धमाचरितुं शीलमस्य स तथा । 'कायेषु ' - पृथ्वीकायादिषु व्रतेष्वहिंसादिषु, यो न उद्यच्छति । अत एव प्रवचनपातनपरमः शासनलाघवप्रधानः सम्यक्त्वं तस्य पेलवमसारमिति वाचोयुक्त्या तदभावं दर्शयति ॥ २७ ॥ अथ ' संजमहीणं च तव ' मित्येतद्विस्तारयति - " चरण " गाहा । ' कंसियबुद्दो ' त्ति कांश्येन निर्वृत्तः कांसिक आदर्शस्तत्प्रधानो वोद्रो ग्रामेयकस्तैलमिव क्रीणन् । यो ह्यादर्शन तिलान् दत्त्वा तेनैव मित्वा तैलं गृह्णाति स कांसिकवोद्रस्तद्वन् मन्तव्यः स्वल्पेन बहुहारणात् ॥ २८ ॥ तथाहि" छज्जीव " गाहा । महात्रतेषु रक्षितेषु षड्जीवनिकायो रक्षित एव तद्ग्रहणं तु पृथक् तद्रक्षणस्य प्राधान्यख्यापनार्थम् ॥ २९ ॥ किंच—“ छज्जीव ” गाहा । ' चुक्कइ गिहिदाणधम्माओ ' त्ति गृहस्थस्य हि सत्कं सुसाधूनां कल्पते, न पुनः पार्श्वस्थादिसत्कमिति ॥ चुक्क' ति-भ्रस्यति ॥ ३० ॥ ननु यो यावत्करिष्यते तस्य तावान् धर्मों भविष्यति, संपूर्णगुणास्तु दुर्लभा इति । उच्यते— स्यादेवैतद्गृहिणस्तद्विरतेर्विचित्रत्वान्न पुनर्यतेस्तेन सर्वविरतेरभ्युपगतत्त्वात्तथा चाह
"
सव्वाओगे जह कोइ, अमचो नरवइस्स घित्तूर्णं । आणाहरणे पावर, वहबंधणदव्वहरणं च ॥ ४३१ ॥ तह छक्का मद्दव्वय - सम्वनिवित्तीउ गिव्हिऊण जई । एगमवि विरातो, अमच्चरण्णो हणइ बोहिं ॥ ४३२ ॥ तो वोही य पच्छा, कयावराहाणुसरिसमियम मियं । पुणवि भवोअहिपडिओ, भमइ जरामरणदुग्गमि ॥ ४३३ || जइयाऽणेणं चत्तं, अप्पणयं नाणदंसणचरितं । तझ्या तस्स परेसुं, अणुकंपा नत्थि जीवेसु ॥ ४३४ ॥ छक्कायरिऊण अस्संजयाण लिंगावसेसमित्ताणं । बहुअस्संजमपत्रहो, खारो मइलेइ सुदुभरं ।। ४३५ ।।
' सर्वयोगान् ’– समस्ताधिकारान् ' दव्वहरणं च ' त्ति - सर्वस्वोद्दालनं चशब्दान्मारणं च ।। दाष्टन्तिकमाह – “ तह " गाहा । तथा षट्का महाव्रतसर्वनिवृत्तीः षट्कायमहात्रतेषु सर्वथा रक्षणानुष्ठानद्वारेण निवृत्तयोर्नियमास्ता गृहीत्वा यतिरेकमपि कार्य व्रतं वा
यतिधर्मभ्रष्टः न श्रावकेऽपि गणना ।
॥ ४८६ ॥