Book Title: Updeshmala
Author(s): Unknown
Publisher: Unknown
View full book text
________________
उपदेशमालाविशेषवृत्तौ
॥ ४७६ ॥
न तरेन्न शक्नुयात्कर्त्तुम् । ‘जे' इति ' इजेराः पादपूरणे ' इति लक्षणात् ॥ ३८३ ॥ “ सो वि य" गाहा । पराक्रमः चित्तोत्साहः । ' व्यवसायो ' - बाह्या चेष्टा । ' धृति 'धैर्यम् । ' बलं ' - शरीरसामर्थ्यम् । तान्यगृह्यन्नगोपयन् मुक्त्वा मायाचेष्टितं यदि यतते ततोsaश्यं यतिः साधुरेव, यथाशक्ति भगवदाज्ञाकरणात् ॥ ३८४ ॥ कूटचरितस्तर्हि किंभूतो भवतीत्याह – “ अलसो " ' अलस ' - आलस्योपहतः । ' शठः ' - छद्मवान् । ' अवलिप्तो ' - ऽहमेव भव्यः किमेतैस्तृणच्छन्नकूपोपमैरित्यवलेपवान् ॥ ३८५ ॥ योऽपि मायया लोके गुणवन्तमात्मनं ख्यापयति सोऽपि कूटचेष्टितो द्रष्टव्यस्तादृशस्य वाऽपायं दृष्टान्तेनाह - 'पाडेऊण 'मात्मवशे इत्याध्याहारः । कपटक्षपककथानकं चैतत्
गाहा ।
उज्जेणीए घोरपरिणामो घोरसिवो नाम माहणो कूडकवडवंचणापरायणो जाणिऊण जणेण निग्घाडिओ नयरीओ। गओ चम्मारामं विसयं । तत्थ विडाण मिलिओ भणिया य ते तेण । अहं मुणिवेसं करेमि तुभेहिं सलाहणीओ य जेण सुद्देणेव लोयं मुसामो । नाऊण य लोयाणं सब्भावं विहवं छिड्डाणि य तुम्हाणं कहेमि । पडिवन्नं तेहिं तहत्ति । कओ णेण परिव्वायगवेसो । तओ तिन्हें महागामाण मज्झे ठिओ तवोवणे । तेहिं वि से कओ लोयवाओ । एस महातवस्सी मासाओ मासाओ भुंजइ । महानाणी य । सो वि अतवस्सी वि परवंचणेक्क चिंतासंतत्तचित्तत्तणेण चैव सुकिससरीरो दीसइ । तओ लोया महातवस्सी एसो त्ति चिंतिऊण पूइंति पुच्छंति य निमित्तं । कर्हिति य वीसत्था सम्भावं निंति निययगेहेसु । दंसिंति से रहस्स ठाणाणि वि । सो वि बगचेट्टाए बट्टमाणो अप्पाणयं लोगाणुग्गहपरं पयासेइ । चोराण य कहेइ छिड्डाणि । तेहिं सद्धिं राईए मुसइ लोगाण गेहाणि । थेवकाले चेव नत्थि सो जणो जो तेण न मुसिओ मुसाविओ य । अन्नया एगेण कुलपुत्तएण खत्तमुहं खणिजमाणं मुणेण खत्तमुद्दे कया पासिया । पविट्ठमेत्तो च्चेव चोरो पाडिओ पासियाए । पलाइऊण पत्ता सेसचोरा से दूरं । पभाए सो ओ राइनो सगासं । भणियं राइणा । मुंचह वरायमेयं जइ कहेइ सम्भावं । जाव सामेण पुच्छिज्जंतो वि न कहेइ ताव ताडाविओ कसाईहिं । कहिओ सब्बो वृत्तंतो । बंधिऊणमाणाविओ परिव्वायगो । विमाणि (रि) ज्जमाणो य अप्पेइ खद्धसेसे जणस्स
कपटक्षपक
कथा |
॥ ४७६ ॥

Page Navigation
1 ... 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574