Book Title: Updeshmala
Author(s): Unknown
Publisher: Unknown
View full book text
________________
उपदेशमालाविशेषवृत्तौ
शुद्धालम्बन सेविसंयमसाधकाः।
॥ ४७८॥
24nepaneseDDREneraceaeechare
लाइक्कंतचारिणो जइवि । तहवि हु विसुद्धचरणा, विसुद्धआलंबणा जेण ॥ १॥ आणाए अमुकधुरे, गुणवुड्ढी जेण निज्जरा तेण । मुक्तधुरस्स उ मुणिणो, सो ही नहु विज्जइ चरित्ते ।। २ ।। गुणपरिवुड्ढिनिमित्तं, कालाईए न हुंति दोसाओ। जत्थ उ वहि(ट्टिया हाणी, हविज तइयं न विहरिजा ॥ ३ ॥ ३९१ ॥ अमुमेव न्यायविशेष कर्त्तव्यसंग्रहद्वारेण निगमयन्नाहतम्हा सव्वाणुना, सव्वनिसेहो य पवयणे नत्थि । आय वयं तुलिज्जा, लाहाकंखि व वाणियो ॥ ३९२॥ धम्मम्मि नत्थि माया, न य कवडं आणुवत्तिभणियं वा । फुडपागडमकुडिल्लं, धम्मवयणमुज्जुयं जाण ॥ ३९३ ॥ नवि धम्मस्स भडका, उक्कोडा वंचणा व कवडं वा। निच्छम्मो किर धम्मो, सदेवमणुआसुरे लोए ॥ ३९४ ।। भिक्खू गीयमगीए, अभिसेए तहय चेव रायणिए । एवं तु पुरिसवत्थु, दव्वाइ चउन्विहं सेसं ॥ ३९५ ॥
द्रव्यक्षेत्रकालभावानां हि वैचित्र्येण क्वचिद्विधेयस्यापि निषेधावसरः स्यान्निषेधस्य च विधानमापद्यते ततः कथं कस्यापि कार्यस्य सर्वथानुज्ञा निषेधो वा भवेत् । तदुक्तम्-उत्पद्येत हि साऽवस्था, देशकालामयान् प्रति । यस्यामकार्य कार्य स्यात्कर्म कार्य तु वर्जयेत् ।। तथा-उत्सर्गधापवादश्च, समं द्वावपि मुक्तये । चक्रेणैकेन किं याति, कदाचन रथः पथि ।। अतः किं कर्त्तव्यम् । 'आर्य'ज्ञानादिलाभम् । 'व्ययं'-तहानि 'तुलयेत्'-आकलयेत् । क इवेत्याह-लाभाकाक्षीव वाणिजकः । यथाऽसावायव्ययतुलनया बहुलाभे प्रवर्त्तते तथा प्रवर्त्ततेत्यर्थः ।। ३९२ ॥ ननु वाणिजका मायाविनः सन्तो लाभमाकाक्षन्ति तत् किं धर्मेऽप्येवमेव ज्ञेयमित्यत्राह-" धम्मंमि" गाहा । धर्मे सद्भावसाध्ये नास्ति 'माया'-मनोवक्रताऽत्यन्तविरोधात् । न च 'कपटं '-परवञ्चनाय चेष्टारूपम् । अनुवृत्तिभणितं वा सदोषं परेषामावर्जनाय जल्पितं नास्तीति वर्त्तते । किं तर्हि 'स्फुटं'-व्यक्तवण 'प्रकटम्' अलज्जनीयम् । 'अकुटिलं'-निर्मायं धर्मवचनजुकं-मोक्षं प्रति प्रगुणं जानीहि ।। ३९३ ॥ " नवि" गाहा । 'भडका'-बृहदा
toexpezoetreezmeroeezmeroeneeroe
मि" गाहा । धर्म सामावर्जनाय जल्पितं नाम जानीहि ॥ ३९३ ।
NI|४७८॥

Page Navigation
1 ... 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574