________________
उपदेशमालाविशेषवृत्तौ
शुद्धालम्बन सेविसंयमसाधकाः।
॥ ४७८॥
24nepaneseDDREneraceaeechare
लाइक्कंतचारिणो जइवि । तहवि हु विसुद्धचरणा, विसुद्धआलंबणा जेण ॥ १॥ आणाए अमुकधुरे, गुणवुड्ढी जेण निज्जरा तेण । मुक्तधुरस्स उ मुणिणो, सो ही नहु विज्जइ चरित्ते ।। २ ।। गुणपरिवुड्ढिनिमित्तं, कालाईए न हुंति दोसाओ। जत्थ उ वहि(ट्टिया हाणी, हविज तइयं न विहरिजा ॥ ३ ॥ ३९१ ॥ अमुमेव न्यायविशेष कर्त्तव्यसंग्रहद्वारेण निगमयन्नाहतम्हा सव्वाणुना, सव्वनिसेहो य पवयणे नत्थि । आय वयं तुलिज्जा, लाहाकंखि व वाणियो ॥ ३९२॥ धम्मम्मि नत्थि माया, न य कवडं आणुवत्तिभणियं वा । फुडपागडमकुडिल्लं, धम्मवयणमुज्जुयं जाण ॥ ३९३ ॥ नवि धम्मस्स भडका, उक्कोडा वंचणा व कवडं वा। निच्छम्मो किर धम्मो, सदेवमणुआसुरे लोए ॥ ३९४ ।। भिक्खू गीयमगीए, अभिसेए तहय चेव रायणिए । एवं तु पुरिसवत्थु, दव्वाइ चउन्विहं सेसं ॥ ३९५ ॥
द्रव्यक्षेत्रकालभावानां हि वैचित्र्येण क्वचिद्विधेयस्यापि निषेधावसरः स्यान्निषेधस्य च विधानमापद्यते ततः कथं कस्यापि कार्यस्य सर्वथानुज्ञा निषेधो वा भवेत् । तदुक्तम्-उत्पद्येत हि साऽवस्था, देशकालामयान् प्रति । यस्यामकार्य कार्य स्यात्कर्म कार्य तु वर्जयेत् ।। तथा-उत्सर्गधापवादश्च, समं द्वावपि मुक्तये । चक्रेणैकेन किं याति, कदाचन रथः पथि ।। अतः किं कर्त्तव्यम् । 'आर्य'ज्ञानादिलाभम् । 'व्ययं'-तहानि 'तुलयेत्'-आकलयेत् । क इवेत्याह-लाभाकाक्षीव वाणिजकः । यथाऽसावायव्ययतुलनया बहुलाभे प्रवर्त्तते तथा प्रवर्त्ततेत्यर्थः ।। ३९२ ॥ ननु वाणिजका मायाविनः सन्तो लाभमाकाक्षन्ति तत् किं धर्मेऽप्येवमेव ज्ञेयमित्यत्राह-" धम्मंमि" गाहा । धर्मे सद्भावसाध्ये नास्ति 'माया'-मनोवक्रताऽत्यन्तविरोधात् । न च 'कपटं '-परवञ्चनाय चेष्टारूपम् । अनुवृत्तिभणितं वा सदोषं परेषामावर्जनाय जल्पितं नास्तीति वर्त्तते । किं तर्हि 'स्फुटं'-व्यक्तवण 'प्रकटम्' अलज्जनीयम् । 'अकुटिलं'-निर्मायं धर्मवचनजुकं-मोक्षं प्रति प्रगुणं जानीहि ।। ३९३ ॥ " नवि" गाहा । 'भडका'-बृहदा
toexpezoetreezmeroeezmeroeneeroe
मि" गाहा । धर्म सामावर्जनाय जल्पितं नाम जानीहि ॥ ३९३ ।
NI|४७८॥