________________
उपदेशमालाविशेषवृत्ती
| शुद्धालम्बन | सेविसंयमसाधकाः।
मोसे । सोत्तियपुत्तोत्ति उतलियाणि से अच्छीणि । पच्छा भिखमेत्तंपि अपावितो खिसिजंयो य लोएण पच्छायावेण पलीविओ अप्पाणं सोएइ । एय दिटुंतं सोऊण कूडचरियं मोत्तूण जहट्ठियायारेण आयरियव्वंति ॥३८६॥ एवं प्रकाराश्चानेकाकारा भवन्तीत्याहएगागी पासत्थो, सच्छंदो ठाणवासी ओसन्नो। दुगमाईसंजोगा, जह बहुआ तह गुरू हुति ॥ ३८७॥ गच्छगओ अणुओगी, गुरुसेवी अनियो गुणाउत्तो। संजोएण पयाणं, संजमाराहगा भणि ॥ ३८८ ॥ निम्ममा निरहंकारा, उवउत्ता नाणदंसणचरित्ते। एगखि(क्खे)त्तेऽवि ठिया, खवंति पोरायणं कम्मं ॥ ३८९ ॥ जियकोहमाणमाया, जियलोहपरीसहा य जे धीरा। वुड्ढावासेऽवि ठिया, खवंति चिरसंचियं कम्मं ॥ ३९० ॥ पंचसमिया तिगुत्ता, उज्जुत्ता संजमे तवे चरणे । वाससयं पि वसंता, मुणिणो आराहगा भणिया ॥ ३९१ ॥
'ठाणवासी' त्ति-नित्यवासी । 'अवसन्न'-आवश्यकादिषु शिथिलः । एतानि पञ्च पदानि । एषां च मध्यात् क्वचिदेकं द्वे त्रीणि चत्वारि सर्वाणि भवन्ति । अत एवाह-'दुगमाइ' त्ति । एतेषां पदानां द्विकादयः संयोगा यथा यथा बहुपदवन्तो भवन्ति तथा तथा गुरुकर्मप्राणिसत्कत्वेन गुरवो भवन्ति ।। ३८७ ॥ एतेषां क्रमेणैव व्यतिरेकमाह-'अणुओगि' त्ति-अनुरूपो ज्ञानादिभिः सह योगः-सम्बन्धोऽस्यास्तीत्यनुयोगी-पावस्थाद्विपरीतः । 'अनिवासि' त्ति-अनियतविहारवान् नत्वेकस्थानवासी । 'आउतो'त्ति-गुणेष्वावश्यकादिष्वायुक्तोऽप्रमादी। एतेषामपि पदानां बहुबहुतरादिसंयोगेन बहुबहुतरादिसंयमाराधकाः साधवो भणितास्तीर्थकृद्भिः ॥३८८।। ननु यदि स्थानवासित्वं दोषाय तर्हि कथमार्यसमुद्रादिभिस्तदनुष्ठितं कथं चाराधकास्ते संजाता इति ? । उच्यते-भगवदाज्ञाकारित्वात् तथा चाह-" निम्ममा” गाहा । “ जिय" गाहा “ पंच" गाहा ॥ निर्ममत्वादिगुणयुक्ता एकक्षेत्रे पुष्टालम्बनेन जवाबलपरीक्षीणतादिना केनापि स्थिताः सन्तः क्षपयन्ति पुराणं बहुभवोपात्तं कर्मेति । आद्यगाथयेव गतार्थत्वादितरयोरभिधानं किमर्थमिति चेत्, भगवदाज्ञायां तिष्ठतां कथंचिदपि नास्ति दोषगन्धोऽपीत्यतिशयख्यापनार्थम् । तथा चोक्तम्-एगक्खेत्तविहारी, का
॥ ४७७॥