________________
उपदेशमालाविशेषवृत्तौ
॥ ४७६ ॥
न तरेन्न शक्नुयात्कर्त्तुम् । ‘जे' इति ' इजेराः पादपूरणे ' इति लक्षणात् ॥ ३८३ ॥ “ सो वि य" गाहा । पराक्रमः चित्तोत्साहः । ' व्यवसायो ' - बाह्या चेष्टा । ' धृति 'धैर्यम् । ' बलं ' - शरीरसामर्थ्यम् । तान्यगृह्यन्नगोपयन् मुक्त्वा मायाचेष्टितं यदि यतते ततोsaश्यं यतिः साधुरेव, यथाशक्ति भगवदाज्ञाकरणात् ॥ ३८४ ॥ कूटचरितस्तर्हि किंभूतो भवतीत्याह – “ अलसो " ' अलस ' - आलस्योपहतः । ' शठः ' - छद्मवान् । ' अवलिप्तो ' - ऽहमेव भव्यः किमेतैस्तृणच्छन्नकूपोपमैरित्यवलेपवान् ॥ ३८५ ॥ योऽपि मायया लोके गुणवन्तमात्मनं ख्यापयति सोऽपि कूटचेष्टितो द्रष्टव्यस्तादृशस्य वाऽपायं दृष्टान्तेनाह - 'पाडेऊण 'मात्मवशे इत्याध्याहारः । कपटक्षपककथानकं चैतत्
गाहा ।
उज्जेणीए घोरपरिणामो घोरसिवो नाम माहणो कूडकवडवंचणापरायणो जाणिऊण जणेण निग्घाडिओ नयरीओ। गओ चम्मारामं विसयं । तत्थ विडाण मिलिओ भणिया य ते तेण । अहं मुणिवेसं करेमि तुभेहिं सलाहणीओ य जेण सुद्देणेव लोयं मुसामो । नाऊण य लोयाणं सब्भावं विहवं छिड्डाणि य तुम्हाणं कहेमि । पडिवन्नं तेहिं तहत्ति । कओ णेण परिव्वायगवेसो । तओ तिन्हें महागामाण मज्झे ठिओ तवोवणे । तेहिं वि से कओ लोयवाओ । एस महातवस्सी मासाओ मासाओ भुंजइ । महानाणी य । सो वि अतवस्सी वि परवंचणेक्क चिंतासंतत्तचित्तत्तणेण चैव सुकिससरीरो दीसइ । तओ लोया महातवस्सी एसो त्ति चिंतिऊण पूइंति पुच्छंति य निमित्तं । कर्हिति य वीसत्था सम्भावं निंति निययगेहेसु । दंसिंति से रहस्स ठाणाणि वि । सो वि बगचेट्टाए बट्टमाणो अप्पाणयं लोगाणुग्गहपरं पयासेइ । चोराण य कहेइ छिड्डाणि । तेहिं सद्धिं राईए मुसइ लोगाण गेहाणि । थेवकाले चेव नत्थि सो जणो जो तेण न मुसिओ मुसाविओ य । अन्नया एगेण कुलपुत्तएण खत्तमुहं खणिजमाणं मुणेण खत्तमुद्दे कया पासिया । पविट्ठमेत्तो च्चेव चोरो पाडिओ पासियाए । पलाइऊण पत्ता सेसचोरा से दूरं । पभाए सो ओ राइनो सगासं । भणियं राइणा । मुंचह वरायमेयं जइ कहेइ सम्भावं । जाव सामेण पुच्छिज्जंतो वि न कहेइ ताव ताडाविओ कसाईहिं । कहिओ सब्बो वृत्तंतो । बंधिऊणमाणाविओ परिव्वायगो । विमाणि (रि) ज्जमाणो य अप्पेइ खद्धसेसे जणस्स
कपटक्षपक
कथा |
॥ ४७६ ॥