SearchBrowseAboutContactDonate
Page Preview
Page 517
Loading...
Download File
Download File
Page Text
________________ उपदेशमालाविशेषवृत्तौ| ॥४७५॥ someoeARCREEKesarCorner बत्थिव्य वायपुष्णो, परिभमई जिणमयं अयाणतो । थद्धो निम्विन्नाणो, नय पिच्छइ किंचि अप्पसमं ॥ ३८१ ॥ सच्छंदगमणउट्ठाणसोअणो भुंजइ गिहीणं च। पासत्थाइट्ठाणा, हवंति एमाइया एए ॥ ३८२॥ पार्श्वस्थादीनां स्वच्छन्दं गुर्वाज्ञां विना गमनोत्थानस्वपनानि यस्य स तथा । आत्मीयेन स्वबुद्धिकल्पितेन चरणेन आचारेण भ्रमति निरर्थक | दोषस्थानानि। मटाट्यते ॥ ३८० ॥ " बत्थिव्व" गाहा बस्तिईतिस्तद्वत् वातपूण्णों गर्वाध्मातत्वात् ।। ३८१ ॥ " सच्छंद" गाहा-स्वच्छोदके शुद्धापकाये मनो यस्य स स्वच्छदकमनाः ।। ‘नीयालोयमहूयावि, आणिया दोवि बिंदुदुब्भावा । अत्थं वहंति-तं-चिय जो (नो) | तेसिं पुव्वमुवलद्धो ॥१॥' इति लक्षणेनानुस्वारः। तत् उच्चैः स्थानमापदं शोचतीत्युत्स्थानशोचनः । यद्यहं दीक्षितो नाभविष्य संप्रत्यपि वा गृहस्थोऽभविष्यं तदा बृहत्पदप्राप्तः पञ्चप्रकारकामोपभोगभोगान् भोगसंभोगभाजनं भवेयमिति हि शोचति । यद्वा स्वच्छन्दकस्य मनस उत्थानेनोत्साहेन औकनं-विचरणं यस्य स तथा स्वैरविहारीत्यर्थः। प्राग्गाथाबद्धाख्याने तु पौनरुक्त्यं स्यात् । भुंक्ते च गृहिणां गृह एवोपविश्येति गम्यते । पार्धास्थादीनां स्थानानि भवत्येवमादिकान्येतानि प्रमादस्थानानां संख्यातुमशक्यत्वात् ॥ ३८२ ॥ यद्येवं वर्तमानस्य पार्श्वस्थताद्यापत्तिस्तहीदानों नास्ति कश्चित्सुसाधुरुद्यतविहारिणामपि ग्लानाद्यवस्थायामनेषणीयादौ प्रवृ. त्तिदर्शनादिति कस्यचिद्विषयविभागमजानानस्य भ्रमो भवेदतस्तद्वयवच्छेदार्थमाहजो हुन्ज उ असमत्थो, रोगेण व पिल्लिभो झ(उ)रियदेहो । सव्यमवि जहाभणियं, कयाइ न तरिज काउं जे ॥३८॥ सोऽविय निययपरक्कम-ववसायधिइबलं अगृहंतो। मुत्तूण कूडचरियं, जई जयंतो अवस्स जई ॥ ३८४॥ युग्मम् अलसो सढोऽवलित्तो, आलंबणतप्परो अइपमाई। एवंठिओऽवि मन्नई, अप्पाणं सुट्ठिभोमि (म्हि) त्ति ॥ ३८५ ॥ जोवि य पाडेऊणं, मायामोसेहिं खाई मुद्धजणं । तिग्गाममज्झवासी, सो सोअइ कवडखवगु व ॥ ३८६ ॥ ' यो भवेत्त्वसमर्थः'-प्रकृत्यैव मन्दसंहननत्वात् । 'रोगेण वा प्रेरितो'-यथोक्तक्रियाया बहिःक्षिप्तः जरया वा जीर्णकायः ZeenezDeceDecezeeo
SR No.023515
Book TitleUpdeshmala
Original Sutra AuthorN/A
AuthorUnknown
PublisherUnknown
Publication Year
Total Pages574
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy