Book Title: Updeshmala
Author(s): Unknown
Publisher: Unknown
View full book text
________________
धीर ॥ ३४३ ॥ तदुक्तम्-चक्रे तीर्थकरैः स्वयं निजगदे तैरेव तीर्थेश्वरश्रीहेतुर्भवहारितरुजं सन्निर्जराकारणम् । सद्यो विघ्नहरं हृषीकउपदेशमाला-0 दमनं मंगल्यमिष्टार्थकद्देवाकर्षणकारि दुष्टदलनं सर्वार्थसम्पत्प्रदम् ॥१॥ इत्यादिप्रथितप्रभावमवनीविख्यातसंख्याविदां, मुख्यैः ख्यापित-18
10 शक्तिद्वारम् । विशेषवृत्तौ
माशु शाश्वतसुखश्रीक्लप्तपाणिग्रहम् । आशंसादिविमुक्तमुक्तविधिना श्रद्धाविशुद्धाशयः, शक्तिव्यक्तिसुभक्तिरक्तिभिरभिध्येयं विधेयं तपः ॥४६६॥
॥२॥ गतं तपोद्वारमधुना शक्तिद्वाराऽवसरस्तत्र शक्तिवैकल्यमालम्बनीकृत्य यः प्रमादं कुर्यात्तं शिक्षयितुमाह
जइ ता असक्कणिज्ज, न तरसि काऊण तो इमं कीस । अप्पायत्तं न कुणसि, संजमजयणं जई जोग ? ॥ ३४४ ॥ जायम्मि देहसंदेहयम्मि जयणाइ किंचि सेविज्जा। अह पुण सज्जो अनिरुज्जमो अतो संजमो कत्तो ? ॥ ३४५॥ मा कुणउ जइ तिगिच्छं, अहियासेऊण जइ तरइ सम्म। अहियासितस्स पुणो, जइ से जोगा न हायंति ॥ ३४६ ॥ ..
यदि तावदशकनीयं भिक्षुप्रतिमामासकल्पादिकत्तुं न शक्नोषि तथाविधसंहननादिविकलत्वात्तत इमां किमित्यात्मायत्तां न करोषि IN संयमयतनामनन्तरोक्ता समित्यादिपदेषु यथाशक्ति विधेयप्रतिषेध्यविधानप्रतिषेधरूपां यतियोग्यां तपस्विनामुचिताम् ॥ ३४४ ॥ ननु चागमस्योत्सर्गापवादरूपत्वादपवादेन प्रमादं कुर्वतोऽपि को दोषः । नैवं, सम्यग्ज्ञाततत्त्वानामेवं जल्पनात्तथाहि-"जायमि" गाहा । आगमोक्तनीत्याऽपवादपदापत्तावेव यतनया कदाचिदपवाद आसेवनीयो न पुनः सातलम्पटतया तदेव पुरस्कृत्य प्रवर्तनीयं विहितानुष्ठानेषु शक्ति तोलयद्भिः प्रवर्तनीयमिति भावः ॥ ३४५ ॥ गतं शक्तिद्वारं तद्गतौ च व्याख्याता प्रस्तुतद्वारगाथेति । ननु यदि क्षमस्य शैथिल्ये संयमाभावो, ग्लानेन तर्हि किं कर्त्तव्यम् । उच्यते-संयमोद्यम एव कर्त्तव्यः । तत्किं चिकित्साऽपि न कर्त्तव्येति चेत् । एवमेतत् यत आह-"मा कुणउ” गाहा । 'जोगा न हायंति' त्ति-योगाः प्रत्युपेक्षणादिव्यापारा न हीयन्ते । तद्धा(हा)नौ तु चिकित्साऽपि यतनया क्रियत इत्यर्थः ।। ३४६ ॥ यद्येवं तर्हि शेषसाधुभिस्तस्य किं विधेयमित्याशक्य यस्य यत्कार्य तदाह-|
INI॥ ४६६॥ निच्चं पवयणसोहाकराण चरणुज्जुाण साहूणं । संविग्गविहारीणं, सव्वपयत्तेण कायव्वं । ३४७ ।।
CCCCracoccareerCRACK
DomeRecene
CODEODee2

Page Navigation
1 ... 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574