Book Title: Updeshmala
Author(s): Unknown
Publisher: Unknown

View full book text
Previous | Next

Page 510
________________ उपदेशमालाविशेषवृत्ती ॥४६८ ॥ | पार्श्वस्थानां स्वरूपम् भेदाश्च । meanconomeRemezRECORCame ओसन्नस्स गिहिस्स व, जिणपवयणतिव्वभावियमइस्स । कीरइ ज अणवज्ज, दढसम्मत्तस्सऽवत्थासु ॥ ३५२॥ पासत्थोसन्नकुसीलनीयसंसत्तजणमहाच्छंदं। नाऊण तं सुविहिया, सवपयत्तेण वजंति ॥ ३५३ ॥ 'अवसन्नस्य'ति शब्दव्युत्पत्त्याश्रयणात्पार्श्वस्थादेरपि ग्रहणम् । 'जं अणवज' ति-यदुचितं तदेव कर्त्तव्यमित्यर्थः ॥ अवस्थासुद्रव्यक्षेत्रकालभावापदादिषु कारणेषु नान्यदा ॥ ३५२ ॥ तदेवाह-" पासत्थो" गाहा । पाचँ ज्ञानादीनां तिष्ठतीति पार्श्वस्थः । पासे नाणाईणं चिट्ठइ तब्भावमल्लियइ नेव । देसेण सव्वओ वा, विराहई एस पासत्थो ॥१॥ आवश्यकादिष्ववसीदति स्म | प्रमादाद्यः सोऽवसन्नः । आवस्सयाइ याई, न करे अहवाऽविहीणमहियाई । गुरुवयणबलाइ तहा, भणिओ एसो उ ओसन्नो ॥२॥ 'बलाइ'त्ति-व्याख्याति-गोणो जहा बलवंतो, भंजइ समिलं तु सो वि एमेव । गुरुवयणं अकरितो, बलाइ कुणई च उस्सोढुं ॥३॥ कुत्सितं शीलमस्येति कुशीलः-कोउयभूई कम्माइएहिं निद्धंधसो सया जो उ । नाणाईणुवजीवइ, एस कुशीलोत्ति निद्दिवो ॥४॥ नित्यमेकत्र वासान्नित्यः परमार्थतोऽयमवसन्न एव विहारादिष्ववस(सी)दनात् , परं नित्यवासस्य बहुतरदोषत्वाद्भिन्नतयोपात्तः ॥ परगुणदोषेषु संगात्संसक्तः-पुरिसेण जारिसेणं, सुद्धमसुद्धेण वा वि संमिलइ । तारिसओ चिय होई, संसत्तो भन्नए तम्हा ॥ ५ ॥ यथाच्छन्दमागमनिरपेक्षतया वर्तत इति यथाछन्दः-उस्सुत्तमायरंतो, उस्सुत्तं चेव पन्नवेमाणो। एसो हु अहाछंदो इच्छा छंदोत्ति एगट्ठा ॥६।। उस्सुत्तमणुवइटुं, सच्छंदविगप्पियं अणगुवाई । परतत्तिपवत्ते तितिणो य इणमो अहाछंदो ॥७|| सच्छंदमइविगप्पिय, किंची सुहसायविगइपडिबद्धो । (पं. १००००) तिहिं गारवेहिं मज्जइ, तं जाणाही अहाछंदं ॥८॥ विशेषतश्च पार्श्वस्थानां स्वरूपं भेदाच-पासत्थो ओसन्नो, होइ कुसीलो तहेव संसत्तो । अहछंदो विय एए अवंदणिज्जा जिणमयंमि ॥९॥ इत्यादिवन्दनानियुक्तिसमस्तगाथाभ्योऽवसेयानि । एतांश्च ज्ञात्वा सुविहिता सर्वप्रयत्नेन वर्जयन्ति ॥१०॥ यदुक्तमत्रैव-'आलावो संवासो' इत्यादि । उत्सर्गश्चायमपवादेन त्ववश्यकार्यत्वापत्तौ यथोचितमाचरणीयम् । यदत्रैव वक्ष्यति-सुबहुं पासत्थजणं, नाउणं जो न होइ मज्झत्थो । न न साहेइ सकजं, ccccceaeemaecome |॥४६८॥

Loading...

Page Navigation
1 ... 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574