Book Title: Updeshmala
Author(s): Unknown
Publisher: Unknown
View full book text
________________
हीणस्सऽवि सुद्धपरूवगस्स नाणाहियस्स कायव्वं । जणचित्तग्गहणत्थं, करिति लिगावसेसेऽवि ॥ ३४८॥ उपदेशमाला
संविग्नानां दगपाणं पुप्फफलं, अणेसणिज्जं गिहत्यकिच्चाई। अजया पडिसेवंती, जइवेसविडंबगा नवरं ॥ ३४९ ॥ विशेषवृत्तौ
प्रभावओसनया अबोही, पवयणउब्भावणा य बोहिफलं । ओसन्नोऽवि वरं पिहु-पवयणउब्भावणापरमो ॥ ३५०॥
कत्वम् । ॥ ४६७॥ गुणहीणो गुणरयणायरेसु जो कुणइ तुल्लमप्पाणं । सुतवस्सिणो अहीलइ, सम्मत्तं कोमलं(पेलवं)तस्स ॥ ३५१ ॥
'संविगविहारिणं' ति-संविग्नं समोक्षाभिलाषं विहत्तुं शीलं येषां सर्वादरेण कर्त्तव्यं वैयावृत्यादिकमिति गम्यते ॥ ३४७ ॥ | " हीणस्स वि" गाहा । हीनस्यापि चारित्रमाश्रित्य न्यूनस्यापि शुद्धप्ररूपकस्य यथावस्थितागमार्थव्याख्यानतत्परस्य ज्ञानाधिकस्य वैयाNI वृत्त्यादिकमुचितं कर्त्तव्यम् ।। अभ्युच्चयमाह-जनचित्तग्रहणार्थ लोकरञ्जनानिमित्तं मा भूत्प्रवचनमालिन्यमेतेऽपि परस्परं मत्सरिण
इति प्रवादात्कुर्वन्ति लिङ्गावशेषेऽपि लिङ्गमात्रधारिणि पार्श्वस्थादावुचितमिति ॥ ३४८॥ किम्भूतास्तर्हि लिङ्गावशेषा भवन्तीत्याह"दग" गाहा । दकस्य सचित्तोदकस्य एवं ये यतिवेषविडम्बकास्तेन तत्त्वतो यतयस्तद्गुणरहितत्वात् ॥ ३४९ ॥ तादृशां च तेषां | दोषमाह-“ओसन्नया" गाहा । अवसन्नतया मन्दाचारचारितया अबोधिः प्रेत्य जिनधर्मस्य दुर्लभता तस्य स्यादन्येषां च तदाचारप्रशंसानिन्दापराणाम् । कुत एतत्-यतः प्रवचनोद्भावनयैव बोधिरूपफलं सुलभं स्यात्ततोऽवसन्नः कुत्सिताचारतया प्रवचनलाघवमुत्पादयन् कथं न दुर्लभबोधिः स्यात् ।। तत्किमयं सर्वोऽपि दोषास्पद एव, नैवम् , यतः-अवसन्नोऽपि वरं गुणवान् यः स्वाचारनिन्दागर्दापरायणो वादव्याख्यानमन्त्रादिलब्धिमान् पृथुप्रवचनोभावनात् प्रधानः प्रभावकः स्यात् प्रत्यनीकोपशामककरवीरलतासाधुवत् ॥ ३५० ।। एतद्वयतिरेकमाह-"गुण" गाहा । 'सुतवस्सिणो य हीलइ' त्ति-मायाविनः खल्वेते लोकप्रतारका इत्यादिना लोकमध्ये निन्दति सम्यक्त्वमपि तस्य नास्तीत्यर्थः ॥ पेलवमसारं न किंचिदित्यर्थः ॥ ३५१॥ साधुभिर्यादृशस्यावसन्नस्य गृहस्थस्य
SI॥४६७॥ च यद्विधेयं तदाह
ZeeREKRECORPOCTOCKPreezO:
Deezercereezeezoneezerceeze

Page Navigation
1 ... 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574