Book Title: Updeshmala
Author(s): Unknown
Publisher: Unknown
View full book text
________________
उपदेशमालाविशेषवृत्तौ| ॥४६५ ॥
मस्तस्य गुणान् कति श्रुतपथे यस्यातिभक्तिभृशं, तं श्लाघेमहि यः शृणोति रभसात् स्फीतस्फुटत्कण्टकः । तस्मै नाम नमो नमोऽस्तु पठने कुण्ठोऽपि यस्तत्परः, पर्याप्तं न किमस्य यस्तदुदितं धत्ते विधत्ते तथा ॥२॥ व्यतिरेकमाह-"जो" गाहा ॥ विनयउक्तं च-यो गुरुः सदा तपः संयमोद्युक्तोऽपि स्वाध्यायं न करोति स तं स्वकीयमलसं सातलम्पटं च शिष्यवर्ग साधुपदे संय
10 तपोद्वारम् । मोद्यमस्थाने नैव स्थापयति । स्वाध्यायमन्तरेण ज्ञानाभावात्स्वयमप्रमादिनाऽपि कथं परपरित्राणं कर्तुं शक्यमिति भावः ।। ३४० ॥ गतं स्वाध्यायद्वारमधुना विनयद्वारमूरीकृत्याहविणओ सासणे मूलं, विणोओ संजओ भवे । विणयाओ विष्पमुक्कस्स, कओ धम्मो को तवो ? ॥ ३४१॥ विणो आवहइ सिरिं, लहइ विणीओ जसं च कित्तिं च । न कयाइ दुग्विणीओ, सकज्जसिद्धिं समाणेइ ।। ३४२ ॥
उक्तं च-प्राहुर्दाहकमेव पावकमिव प्रायोऽविनीतं जनं, प्राप्नोत्येष कदाचनापि न खलु स्वेष्टार्थसिद्धिं क्वचित् । तस्मादीहितदानकल्पविटपिन्युल्लासिनिःश्रेयसः, श्रीसम्बन्धविधानधाम्नि विनये यत्नं विदध्याद्बुधः ।। १।। मूलं धर्मदूमस्य छुपतिनरपति श्रीलताकन्दकल्पः, सौन्दर्याह्वानविद्यानिखिलगुणनिधिर्वश्यतायोगचूण । सिद्धाज्ञामन्त्रयन्त्राधिगममणिमहारोहणाद्रिः समस्तानर्थप्रत्यर्थि तन्त्रं त्रिजगति विनयः किं न किं साधु धत्ते ॥ २॥ गतं विनयद्वारमधुना तपोद्वारं तच्च कैश्चिद्दुःखरूपं प्रत्यपादि ततस्तन्निरासायाह
जह जह खमइ सरीर, धुवजोगा जह जहा न हायति । कम्मक्खओ अ विउलो, विवित्तया इंदियदमो अ॥ ३४३ ॥.. ___“जह जह" गाहा । यथा यथा क्षमते शरीरं ध्रुवयोगा नित्यव्यापाराः प्रत्युपेक्षणादयो यथा न हीयते-न सीदन्ति तथैव तपःकार्यमिति वाक्यशेषः। तदुक्तम्-'सो हु तवो कायम्वो' इत्यादि । एवं चास्य कथं दुःखस्वरूपता शमसुखतृप्तानां योगिनां सुखात्मकस्यैव प्रसिद्धेः, क्षायोपशमिकत्वान्मनोबाधाविरहेण विधानाच । क्वचिदिषदेहपीडाभावेऽपि व्याधिचिकित्सादृष्टान्तेन च मनः
॥४६५॥ प्रमोदहेतुत्वात् ।। एवं तपः कुर्वतां कर्मक्षयश्च विपुलो भवति । विविक्तता देहात् पार्थक्यभावनया । इन्द्रियदमश्चाक्षाणां निग्रह इति
CredeoDecemeowne

Page Navigation
1 ... 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574