Book Title: Updeshmala
Author(s): Unknown
Publisher: Unknown
View full book text
________________
उपदेशमालाविशेषवृत्तौ
॥४६३॥
त्रिभुवनैश्वर्य-सम्पदं वज्रधारिणः । पुरपामधनादीनामैश्वर्य कीदृशो मदः ॥ १५॥ गुणोज्वलादपि भ्रष्येद्दोषवन्तमपि श्रयेत् । कुशी-- लखीवदेश्वर्य, न मदाय विवेकिनाम् ॥ १६ ॥
। ब्रह्मचर्यगुप्तिजाईए उत्तमाए, कुले पहागम्मि रूवमिस्सरियं । बलविज्जाय तवेण य, लाभमएणं च जो खिसे ॥३१॥
द्वारम् । संसारमणवयग्गं, नीयट्ठाणाई पावमाणो य। भमइ अणंतं कालं, तम्हा उ मए विवजिज्जा ॥ ३३२॥ युग्मं सुठ्ठवि जई जयंतो, जाइमयाईसु मजई जो उ । सो मेअजरिसि जहा, हरिएसबलु व्व परिहाई ॥३३३॥ _ 'जात्या'-उत्तमया हेतुभूतया 'कुले प्रधाने' सति 'रूप'मैश्वर्यमाश्रित्य बलेन सह विद्या बलविद्या तया तपसा लाभमदेन च | यो मन्दबुद्धिः 'खिसेत्ति परं हीलयेत् स संसारमित्यादि व्यक्तम् । 'अणवदग्गं' ति अलब्धपारम् ॥ किंच-"सुठुवि" गाहा। मेतार्यहरिकेशबलौ हि जन्मान्तरविहितजातिमदोपार्जितकर्मपरिणतिवशादन्त्यजत्वे जाताविति प्रागुक्तमेव ॥ ३३१-३३२-३३३ ॥on
गतं मदद्वारमधुना ब्रह्मचर्यगुप्तिद्वारमुरीकृत्याहइत्थिपसुसंकिलिटुं, वसहिं इत्यीकहं च वजंतो। इत्थिजणसनिसिज्ज, निरूवणं अंगुवंगाणं ॥ ३३४ ॥ पुव्वरयाणुस्सरणं, इत्थीजणविरहरूबविलवं च। अइबहुअं अइबहुसो, विवजयंतो अ आहारं ॥ ३३५ ॥ वज्जतो अ विभूसं, जइज्ज (जुज्जइ) इह बंभचेरगुत्तीसु । साहू तिगुत्तिगुत्तो, निहुओ दंतो पसंतो अ॥ ३३६ ॥
त्रिमिर्विशेसकम् । अनेन गाथात्रयेण-वसहिकह निसिजिदिय-कुड़ितरपुव्वकीलिए पणीए । अइमायाहारविभूसणा य नवबंभगुत्तीओ ॥ इत्येता
161॥४६३॥ नव ब्रह्मचर्यगुप्तयः क्रमेणाभिहिताः । ' इत्थिपसुसंकिलिटुं' ति-अनेन स्त्रीपशुपण्डकविवर्जिता शय्येति सूचितं स्त्रीपशुभिः संक्लिष्टां

Page Navigation
1 ... 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574