Book Title: Updeshmala
Author(s): Unknown
Publisher: Unknown
View full book text
________________
अष्टमद्द्वारम् ।
| जातुचित् ॥९॥ एवं विमृश्य विषयेषु शुभाशुभत्वमौपाधिकं तदधिमुक्तिविरक्तचेताः। भूतेन्द्रियार्थमधिकृत्य जहीहि राग द्वेषं तथे- INI उपदेशमाला
न्द्रियजयाय कृतॊऽभिलाषः ॥ ३२९ ।। गतमिन्द्रियद्वारमधुना मदद्वारमधिकृत्याह- . विशेषवृत्तौ ।
जाइकुलरूवबलसुअ-तवलाभिस्सरिय अट्ठमयमत्तो। एयाइ चिय बंधइ, असुहाइँ बहुं च संसारे ॥ ३३०॥ ॥४६२॥
'जाति'ाह्मणादि, 'कुल'मुग्रादि, 'रूप'-शरीरसौन्दर्यम् , ' बलं '-शक्तिः, 'श्रुत'मागमाधिगमः, 'तपोऽ'नशनादि 'लाभोडभीष्टवस्तुप्राप्तिः, 'ऐश्वर्य'-सम्पदः प्रभुत्वम् तान्येवाष्टौ मदास्तैर्मत्तो-घूर्णिणतः प्राणी एतान्येव जात्यादीन्यशुभानि 'बहु' ति बहुशोऽनन्तगुणानि बध्नाति-बहुषु जन्मसु हीनजात्यादिर्भवतीत्यर्थः। तदुक्तम्-जातिमेदान्नेकविधानुत्तमाधममध्यमान् । दृष्ट्वा को नाम कुर्वीत, जातु जातिमदं सुधीः ॥ १॥ उत्तमां जातिमाप्नोति, हीनां चाप्नोति कर्मतः। तत्राऽशाश्वतिकी जाति, को नामाऽऽसाद्य माद्यतु ॥ २॥ अकुलीनानपि प्रेक्ष्य, प्रज्ञाश्रीशीलशालिनः । न कर्त्तव्यः कुलमदो, महाकुलभवैरपि ॥३॥ किं कुलेन कुशीलस्य, सुशीलस्यापि तेन किम् । एवं विदन् कुलमदं, विध्यान्न विचक्षणः ॥ ४ ॥ सप्तधातुमये देहे, चयापचयधर्मणः। जरारुजाभिभाव्यस्य, को रूपस्य मदं वहेत् ॥५॥ सनत्कुमारस्य रूपं, तत्क्षयं च विचारयन् । को वा सकर्णः स्वप्नेऽपि, कुर्याद्रूपमदं किल ॥ ६॥ महाबलोऽपि रोगाद्यैरबलः क्रियते क्षणात् । इत्यनित्ये बले पुंसां, युक्तो बलमदः कथम् ॥७ ।। बलवन्तोऽपि जरसि, मृत्यौ कर्मफलान्तरे । अबलाश्चेत्ततो हन्त, तेषां बलमदो मुधा ॥ ८ ॥ म्बबुद्धथा रचितान्यन्यैः, शास्त्राण्याघ्राय लीलया । सर्वज्ञोऽस्मीति मदवान् , स्वकीयाङ्गानि खादति ॥ ९॥ श्रीमद्गणधरेन्द्राणां, श्रुत्वा ग्रहणधारणे । कः श्रयेत श्रुतमदं, सकर्णहृदयो जनः ॥ १० ॥ नाभेयस्य तपोनिष्ठां, श्रुत्वा वीरजिनस्य च । को नाम स्वल्पतपसि, स्वकीये मदमाश्रयेत् ॥ ११ ॥ येनैव तपसा त्रुट्येत्तरसा कर्मसंचयः । तेनैव मददिग्धेन, वर्द्धते कर्मसंचयः ।। १२ ।। अन्तरायक्षयादेव, लाभो भवति नान्यथा । ततश्च वस्तुतत्त्वज्ञो, न लाभमदमुद्हेत् ॥ १३ ॥ परप्रसादशक्त्यादि-भवे लाभे महत्यपि । न लाभमदमृच्छन्ति, महात्मानः कथंचन ।। १४ ।। श्रुत्वा
CIDCORDCORRECORDCRACADEExcemveen
RependepepereDeceDeeee

Page Navigation
1 ... 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574