________________
अष्टमद्द्वारम् ।
| जातुचित् ॥९॥ एवं विमृश्य विषयेषु शुभाशुभत्वमौपाधिकं तदधिमुक्तिविरक्तचेताः। भूतेन्द्रियार्थमधिकृत्य जहीहि राग द्वेषं तथे- INI उपदेशमाला
न्द्रियजयाय कृतॊऽभिलाषः ॥ ३२९ ।। गतमिन्द्रियद्वारमधुना मदद्वारमधिकृत्याह- . विशेषवृत्तौ ।
जाइकुलरूवबलसुअ-तवलाभिस्सरिय अट्ठमयमत्तो। एयाइ चिय बंधइ, असुहाइँ बहुं च संसारे ॥ ३३०॥ ॥४६२॥
'जाति'ाह्मणादि, 'कुल'मुग्रादि, 'रूप'-शरीरसौन्दर्यम् , ' बलं '-शक्तिः, 'श्रुत'मागमाधिगमः, 'तपोऽ'नशनादि 'लाभोडभीष्टवस्तुप्राप्तिः, 'ऐश्वर्य'-सम्पदः प्रभुत्वम् तान्येवाष्टौ मदास्तैर्मत्तो-घूर्णिणतः प्राणी एतान्येव जात्यादीन्यशुभानि 'बहु' ति बहुशोऽनन्तगुणानि बध्नाति-बहुषु जन्मसु हीनजात्यादिर्भवतीत्यर्थः। तदुक्तम्-जातिमेदान्नेकविधानुत्तमाधममध्यमान् । दृष्ट्वा को नाम कुर्वीत, जातु जातिमदं सुधीः ॥ १॥ उत्तमां जातिमाप्नोति, हीनां चाप्नोति कर्मतः। तत्राऽशाश्वतिकी जाति, को नामाऽऽसाद्य माद्यतु ॥ २॥ अकुलीनानपि प्रेक्ष्य, प्रज्ञाश्रीशीलशालिनः । न कर्त्तव्यः कुलमदो, महाकुलभवैरपि ॥३॥ किं कुलेन कुशीलस्य, सुशीलस्यापि तेन किम् । एवं विदन् कुलमदं, विध्यान्न विचक्षणः ॥ ४ ॥ सप्तधातुमये देहे, चयापचयधर्मणः। जरारुजाभिभाव्यस्य, को रूपस्य मदं वहेत् ॥५॥ सनत्कुमारस्य रूपं, तत्क्षयं च विचारयन् । को वा सकर्णः स्वप्नेऽपि, कुर्याद्रूपमदं किल ॥ ६॥ महाबलोऽपि रोगाद्यैरबलः क्रियते क्षणात् । इत्यनित्ये बले पुंसां, युक्तो बलमदः कथम् ॥७ ।। बलवन्तोऽपि जरसि, मृत्यौ कर्मफलान्तरे । अबलाश्चेत्ततो हन्त, तेषां बलमदो मुधा ॥ ८ ॥ म्बबुद्धथा रचितान्यन्यैः, शास्त्राण्याघ्राय लीलया । सर्वज्ञोऽस्मीति मदवान् , स्वकीयाङ्गानि खादति ॥ ९॥ श्रीमद्गणधरेन्द्राणां, श्रुत्वा ग्रहणधारणे । कः श्रयेत श्रुतमदं, सकर्णहृदयो जनः ॥ १० ॥ नाभेयस्य तपोनिष्ठां, श्रुत्वा वीरजिनस्य च । को नाम स्वल्पतपसि, स्वकीये मदमाश्रयेत् ॥ ११ ॥ येनैव तपसा त्रुट्येत्तरसा कर्मसंचयः । तेनैव मददिग्धेन, वर्द्धते कर्मसंचयः ।। १२ ।। अन्तरायक्षयादेव, लाभो भवति नान्यथा । ततश्च वस्तुतत्त्वज्ञो, न लाभमदमुद्हेत् ॥ १३ ॥ परप्रसादशक्त्यादि-भवे लाभे महत्यपि । न लाभमदमृच्छन्ति, महात्मानः कथंचन ।। १४ ।। श्रुत्वा
CIDCORDCORRECORDCRACADEExcemveen
RependepepereDeceDeeee