SearchBrowseAboutContactDonate
Page Preview
Page 509
Loading...
Download File
Download File
Page Text
________________ हीणस्सऽवि सुद्धपरूवगस्स नाणाहियस्स कायव्वं । जणचित्तग्गहणत्थं, करिति लिगावसेसेऽवि ॥ ३४८॥ उपदेशमाला संविग्नानां दगपाणं पुप्फफलं, अणेसणिज्जं गिहत्यकिच्चाई। अजया पडिसेवंती, जइवेसविडंबगा नवरं ॥ ३४९ ॥ विशेषवृत्तौ प्रभावओसनया अबोही, पवयणउब्भावणा य बोहिफलं । ओसन्नोऽवि वरं पिहु-पवयणउब्भावणापरमो ॥ ३५०॥ कत्वम् । ॥ ४६७॥ गुणहीणो गुणरयणायरेसु जो कुणइ तुल्लमप्पाणं । सुतवस्सिणो अहीलइ, सम्मत्तं कोमलं(पेलवं)तस्स ॥ ३५१ ॥ 'संविगविहारिणं' ति-संविग्नं समोक्षाभिलाषं विहत्तुं शीलं येषां सर्वादरेण कर्त्तव्यं वैयावृत्यादिकमिति गम्यते ॥ ३४७ ॥ | " हीणस्स वि" गाहा । हीनस्यापि चारित्रमाश्रित्य न्यूनस्यापि शुद्धप्ररूपकस्य यथावस्थितागमार्थव्याख्यानतत्परस्य ज्ञानाधिकस्य वैयाNI वृत्त्यादिकमुचितं कर्त्तव्यम् ।। अभ्युच्चयमाह-जनचित्तग्रहणार्थ लोकरञ्जनानिमित्तं मा भूत्प्रवचनमालिन्यमेतेऽपि परस्परं मत्सरिण इति प्रवादात्कुर्वन्ति लिङ्गावशेषेऽपि लिङ्गमात्रधारिणि पार्श्वस्थादावुचितमिति ॥ ३४८॥ किम्भूतास्तर्हि लिङ्गावशेषा भवन्तीत्याह"दग" गाहा । दकस्य सचित्तोदकस्य एवं ये यतिवेषविडम्बकास्तेन तत्त्वतो यतयस्तद्गुणरहितत्वात् ॥ ३४९ ॥ तादृशां च तेषां | दोषमाह-“ओसन्नया" गाहा । अवसन्नतया मन्दाचारचारितया अबोधिः प्रेत्य जिनधर्मस्य दुर्लभता तस्य स्यादन्येषां च तदाचारप्रशंसानिन्दापराणाम् । कुत एतत्-यतः प्रवचनोद्भावनयैव बोधिरूपफलं सुलभं स्यात्ततोऽवसन्नः कुत्सिताचारतया प्रवचनलाघवमुत्पादयन् कथं न दुर्लभबोधिः स्यात् ।। तत्किमयं सर्वोऽपि दोषास्पद एव, नैवम् , यतः-अवसन्नोऽपि वरं गुणवान् यः स्वाचारनिन्दागर्दापरायणो वादव्याख्यानमन्त्रादिलब्धिमान् पृथुप्रवचनोभावनात् प्रधानः प्रभावकः स्यात् प्रत्यनीकोपशामककरवीरलतासाधुवत् ॥ ३५० ।। एतद्वयतिरेकमाह-"गुण" गाहा । 'सुतवस्सिणो य हीलइ' त्ति-मायाविनः खल्वेते लोकप्रतारका इत्यादिना लोकमध्ये निन्दति सम्यक्त्वमपि तस्य नास्तीत्यर्थः ॥ पेलवमसारं न किंचिदित्यर्थः ॥ ३५१॥ साधुभिर्यादृशस्यावसन्नस्य गृहस्थस्य SI॥४६७॥ च यद्विधेयं तदाह ZeeREKRECORPOCTOCKPreezO: Deezercereezeezoneezerceeze
SR No.023515
Book TitleUpdeshmala
Original Sutra AuthorN/A
AuthorUnknown
PublisherUnknown
Publication Year
Total Pages574
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy