________________
धीर ॥ ३४३ ॥ तदुक्तम्-चक्रे तीर्थकरैः स्वयं निजगदे तैरेव तीर्थेश्वरश्रीहेतुर्भवहारितरुजं सन्निर्जराकारणम् । सद्यो विघ्नहरं हृषीकउपदेशमाला-0 दमनं मंगल्यमिष्टार्थकद्देवाकर्षणकारि दुष्टदलनं सर्वार्थसम्पत्प्रदम् ॥१॥ इत्यादिप्रथितप्रभावमवनीविख्यातसंख्याविदां, मुख्यैः ख्यापित-18
10 शक्तिद्वारम् । विशेषवृत्तौ
माशु शाश्वतसुखश्रीक्लप्तपाणिग्रहम् । आशंसादिविमुक्तमुक्तविधिना श्रद्धाविशुद्धाशयः, शक्तिव्यक्तिसुभक्तिरक्तिभिरभिध्येयं विधेयं तपः ॥४६६॥
॥२॥ गतं तपोद्वारमधुना शक्तिद्वाराऽवसरस्तत्र शक्तिवैकल्यमालम्बनीकृत्य यः प्रमादं कुर्यात्तं शिक्षयितुमाह
जइ ता असक्कणिज्ज, न तरसि काऊण तो इमं कीस । अप्पायत्तं न कुणसि, संजमजयणं जई जोग ? ॥ ३४४ ॥ जायम्मि देहसंदेहयम्मि जयणाइ किंचि सेविज्जा। अह पुण सज्जो अनिरुज्जमो अतो संजमो कत्तो ? ॥ ३४५॥ मा कुणउ जइ तिगिच्छं, अहियासेऊण जइ तरइ सम्म। अहियासितस्स पुणो, जइ से जोगा न हायंति ॥ ३४६ ॥ ..
यदि तावदशकनीयं भिक्षुप्रतिमामासकल्पादिकत्तुं न शक्नोषि तथाविधसंहननादिविकलत्वात्तत इमां किमित्यात्मायत्तां न करोषि IN संयमयतनामनन्तरोक्ता समित्यादिपदेषु यथाशक्ति विधेयप्रतिषेध्यविधानप्रतिषेधरूपां यतियोग्यां तपस्विनामुचिताम् ॥ ३४४ ॥ ननु चागमस्योत्सर्गापवादरूपत्वादपवादेन प्रमादं कुर्वतोऽपि को दोषः । नैवं, सम्यग्ज्ञाततत्त्वानामेवं जल्पनात्तथाहि-"जायमि" गाहा । आगमोक्तनीत्याऽपवादपदापत्तावेव यतनया कदाचिदपवाद आसेवनीयो न पुनः सातलम्पटतया तदेव पुरस्कृत्य प्रवर्तनीयं विहितानुष्ठानेषु शक्ति तोलयद्भिः प्रवर्तनीयमिति भावः ॥ ३४५ ॥ गतं शक्तिद्वारं तद्गतौ च व्याख्याता प्रस्तुतद्वारगाथेति । ननु यदि क्षमस्य शैथिल्ये संयमाभावो, ग्लानेन तर्हि किं कर्त्तव्यम् । उच्यते-संयमोद्यम एव कर्त्तव्यः । तत्किं चिकित्साऽपि न कर्त्तव्येति चेत् । एवमेतत् यत आह-"मा कुणउ” गाहा । 'जोगा न हायंति' त्ति-योगाः प्रत्युपेक्षणादिव्यापारा न हीयन्ते । तद्धा(हा)नौ तु चिकित्साऽपि यतनया क्रियत इत्यर्थः ।। ३४६ ॥ यद्येवं तर्हि शेषसाधुभिस्तस्य किं विधेयमित्याशक्य यस्य यत्कार्य तदाह-|
INI॥ ४६६॥ निच्चं पवयणसोहाकराण चरणुज्जुाण साहूणं । संविग्गविहारीणं, सव्वपयत्तेण कायव्वं । ३४७ ।।
CCCCracoccareerCRACK
DomeRecene
CODEODee2