Book Title: Updeshmala
Author(s): Unknown
Publisher: Unknown

View full book text
Previous | Next

Page 495
________________ RDCCC a, यदुपैरष्टभिरून किम् ॥ ३॥ मातर गुरुम् । मुह । ६ ॥ अङ्ग मसभावः सन्तापश्च निश्छोटनं-निर्भर्त्सनं निरनुवर्तित्वमसंवासः । कृतनाशोऽसाम्यं च, एषु कलहशब्दप्रकारैरपिशब्दो यत्क्रोधस्याउपदेशमाला N| भिधानं तत्तेषां तत्कार्यत्वेन फले हेतूपचारात् । एतानि क्रोधकार्याण्याचरन् जीवोऽतिनिबिड कर्म निबध्नाति ॥३०३।। उक्तं च- क्रोधविशेषवृत्तौ स्वरूपम्। “फलति कलिश्रेयःश्रेणीप्रसूनपरम्परः, प्रशमपयसा सिक्तो मुक्ति तपश्चरणद्रुमः । यदि पुनरसौ प्रत्यासत्तिं प्रकोपहविर्भुजो, ॥ ४५३॥ | भजति लभते भस्मीभावं तदा विफलोदयः ॥ १॥ क्रोधः परितापकरः, सर्वस्योद्वेगकारकक्रोधः। वैरानुषङ्गजनकः, क्रोधः क्रोधः सुगतिहन्ता ॥ अर्जितं पूर्वकोट्या, यद्वषैरष्टभिरूनया तपस्तत्तत्क्षणादेव, दहति क्रोधपावकः” ॥२॥ यो वैराग्यशमीपत्रपुटैः, शमरसोऽर्जितः । शाकपत्रपुटाभेन, क्रोधेनोत्सृज्यते स किम् ॥ ३॥ स्वस्य लोकद्वयोश्चित्त्यै, नाशाय स्वपरार्थयोः । धिगहो दधति क्रोधं, शरीरेषु शरीरिणः ॥ ४ ॥ क्रोधान्धाः पश्य निघ्नन्ति, पितरं मातरं गुरुम् । सुहृदं सोदरं दारानात्मानपि निघृणाः ॥५॥ अपकारिजने कोपो, निरोऽधुं शक्यते कथम् । शक्यते सत्वमाहात्म्याद्यद्वा भावनयाऽनया ॥ ६ ॥ अङ्गीकृत्याऽऽत्मनः पापं, यो मां बाधितुमिच्छति । स्वकर्मनिहतायाऽस्मै, कः कुप्येद् बालिशोऽपि सन् ॥ ७॥ वधायोपस्थितेऽन्यस्मिन् , हसेद्विस्मितमानसः। वधो मत्कर्मसंसाध्यो, वृथा नृत्यति बालिशः ॥ ८॥ निहन्तुमुद्यते ध्यायेदायुषक्षय एष नः। तदसौ निर्भयः पापात् , करोति मृतमारणम् ॥९॥ सर्वपुरुषार्थचौरे, कोपः कोपे न चेत्तव । धिक्त्वां स्वल्पाऽपराधेऽपि, परे कोपपरायणम् ॥ १०॥ सर्वेन्द्रियग्लानिकर विजेतुं, IN कोपं प्रसर्पन्तमिवोग्रसर्पम् । विद्या सुधीर्जागुलिकीमिवानवद्यां क्षमा सन्ततमाश्री(द्रि)येत ॥ ११ ॥ माणो मयऽहंकारो, परपरिवाओ अ अत्तउक्करिसो । परपरिभवोऽवि यातहा, परस्स निंदा असभा य ॥ ३०४ ॥ हीला निरुवयारितणं निरवणामया अविणओ अ। परगुणपच्छायणया, जीवं पाडति संसारे ॥ ३०५ ॥ युग्मं __ मानपर्यायानाह-मनो-मदोऽहङ्कारः-परपरिवाद-आत्मोत्कर्षः-परपरिभवोऽपि च तथा परस्य निन्दा असूया च ॥३९४ ॥ ॥४५३॥ हीला निरुपकारित्वं निरवनामना अविनयश्चापरगुणप्रच्छादनता । अत्रापि परपरिवादादीनि कानिचिन्मानकार्यत्वान्मानशब्देनाऽभिधी. comezoelecwCCORDI

Loading...

Page Navigation
1 ... 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574