SearchBrowseAboutContactDonate
Page Preview
Page 495
Loading...
Download File
Download File
Page Text
________________ RDCCC a, यदुपैरष्टभिरून किम् ॥ ३॥ मातर गुरुम् । मुह । ६ ॥ अङ्ग मसभावः सन्तापश्च निश्छोटनं-निर्भर्त्सनं निरनुवर्तित्वमसंवासः । कृतनाशोऽसाम्यं च, एषु कलहशब्दप्रकारैरपिशब्दो यत्क्रोधस्याउपदेशमाला N| भिधानं तत्तेषां तत्कार्यत्वेन फले हेतूपचारात् । एतानि क्रोधकार्याण्याचरन् जीवोऽतिनिबिड कर्म निबध्नाति ॥३०३।। उक्तं च- क्रोधविशेषवृत्तौ स्वरूपम्। “फलति कलिश्रेयःश्रेणीप्रसूनपरम्परः, प्रशमपयसा सिक्तो मुक्ति तपश्चरणद्रुमः । यदि पुनरसौ प्रत्यासत्तिं प्रकोपहविर्भुजो, ॥ ४५३॥ | भजति लभते भस्मीभावं तदा विफलोदयः ॥ १॥ क्रोधः परितापकरः, सर्वस्योद्वेगकारकक्रोधः। वैरानुषङ्गजनकः, क्रोधः क्रोधः सुगतिहन्ता ॥ अर्जितं पूर्वकोट्या, यद्वषैरष्टभिरूनया तपस्तत्तत्क्षणादेव, दहति क्रोधपावकः” ॥२॥ यो वैराग्यशमीपत्रपुटैः, शमरसोऽर्जितः । शाकपत्रपुटाभेन, क्रोधेनोत्सृज्यते स किम् ॥ ३॥ स्वस्य लोकद्वयोश्चित्त्यै, नाशाय स्वपरार्थयोः । धिगहो दधति क्रोधं, शरीरेषु शरीरिणः ॥ ४ ॥ क्रोधान्धाः पश्य निघ्नन्ति, पितरं मातरं गुरुम् । सुहृदं सोदरं दारानात्मानपि निघृणाः ॥५॥ अपकारिजने कोपो, निरोऽधुं शक्यते कथम् । शक्यते सत्वमाहात्म्याद्यद्वा भावनयाऽनया ॥ ६ ॥ अङ्गीकृत्याऽऽत्मनः पापं, यो मां बाधितुमिच्छति । स्वकर्मनिहतायाऽस्मै, कः कुप्येद् बालिशोऽपि सन् ॥ ७॥ वधायोपस्थितेऽन्यस्मिन् , हसेद्विस्मितमानसः। वधो मत्कर्मसंसाध्यो, वृथा नृत्यति बालिशः ॥ ८॥ निहन्तुमुद्यते ध्यायेदायुषक्षय एष नः। तदसौ निर्भयः पापात् , करोति मृतमारणम् ॥९॥ सर्वपुरुषार्थचौरे, कोपः कोपे न चेत्तव । धिक्त्वां स्वल्पाऽपराधेऽपि, परे कोपपरायणम् ॥ १०॥ सर्वेन्द्रियग्लानिकर विजेतुं, IN कोपं प्रसर्पन्तमिवोग्रसर्पम् । विद्या सुधीर्जागुलिकीमिवानवद्यां क्षमा सन्ततमाश्री(द्रि)येत ॥ ११ ॥ माणो मयऽहंकारो, परपरिवाओ अ अत्तउक्करिसो । परपरिभवोऽवि यातहा, परस्स निंदा असभा य ॥ ३०४ ॥ हीला निरुवयारितणं निरवणामया अविणओ अ। परगुणपच्छायणया, जीवं पाडति संसारे ॥ ३०५ ॥ युग्मं __ मानपर्यायानाह-मनो-मदोऽहङ्कारः-परपरिवाद-आत्मोत्कर्षः-परपरिभवोऽपि च तथा परस्य निन्दा असूया च ॥३९४ ॥ ॥४५३॥ हीला निरुपकारित्वं निरवनामना अविनयश्चापरगुणप्रच्छादनता । अत्रापि परपरिवादादीनि कानिचिन्मानकार्यत्वान्मानशब्देनाऽभिधी. comezoelecwCCORDI
SR No.023515
Book TitleUpdeshmala
Original Sutra AuthorN/A
AuthorUnknown
PublisherUnknown
Publication Year
Total Pages574
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy