________________
उपदेशमालाविशेषवृत्तौ
॥ ४५४ ॥
यन्ते । एतान्यपि क्रियमाणानि संसारे जीवं पातयन्ति ॥ ३०५ ॥ तदुक्तम् — शमालानं भञ्जन् विमलमतिनाडीं विघटयन्, किरन्दुर्वाक्पांसूत्करमगणयन्नागमसृणिम् । भ्रमन्नुयीं स्वैरं विनयवनवीर्थी विदलयन्, जनः कं नानर्थं जनयति मदान्धो द्विप इ ॥ १२ ॥ श्रुतशीलविनयसंदूषणस्य धर्मार्थकामविघ्नस्य । मानस्य कोऽवकाशं, मुहूर्त्तमपि पण्डितो दद्यात् ॥ १३ ॥ सुस्तुङ्गोऽपि शाखीव, पात्यते ख (कु) लवीचिभिः । नीचोऽपि निर्वहत्येव, वैतसीं वृत्तिमाश्रितः ॥ १४ ॥ तस्मात् — सर्वत्र मार्दवं कुर्यात्, पूज्येषु तु विशेषतः । येन पापाद्विमुच्येत', पूज्यपूजाव्यतिक्रमात् ॥ १५ ॥ मानाद बाहुबलिर्बद्धो, लताभिरिव पाप्मभिः । मार्द्दवात्तत्क्षणं मुक्तः, सद्यः संप्राप केवलम् ॥ १६ ॥ चक्रवर्त्ती त्यक्तसंगो, वैरिणामपि वेश्मसु । भिक्षायै यात्याहो मान-च्छेदाया मृदुमाद्देवम् ॥ १७ ॥ चक्रवर्त्यपि तत्काल - दीक्षितो रङ्कसाधवे । नमस्यति त्यक्तमान-श्विरं च वरिवस्यति ।। १८ ।। एवं च मानविषयं परिमृष्य दोषं, ज्ञात्वा च मार्दवनिषेवणजं गुणौघम् । मानं विहाय यतिधर्मविशेषरूपं, सद्यः समश्रायत मार्दवमेकतानाः ॥ १९ ॥
माया कुडंग पच्छन्न - पावया कूडकवडवचणया । सव्वत्थ असम्भावो, पर निक्खेवावहारो अ ॥ ३०६ ॥ छल छोम संवइयरो, गूढायारत्तणं भई कुटिला । वीसंभघायणंपि य, भवकोडिसएसु वि नडंति ॥ ३०७ ॥ युग्मं
मायापर्यायानाह – माया - कुडंगी - प्रच्छन्नपापता - कूटं - कपटो - वञ्चनता - सर्वत्रासद्भावः - परनिक्षेपापहारश्च ॥ ३०६ ॥ छल-छद्मसंव्यतिकरो - गूढाचारत्वं मतिः कुटिला विश्रम्भघातनमपि । अत्रापि प्रच्छन्नपापताप्रकाराणि मायानामानि कार्यद्वारेणैव प्राग्वद् ज्ञेयानि ॥ ३०७ ॥ एतानि च भवकोटिशतेषु जीवान् विडम्बयन्ति । उक्तं च
मुग्धप्रतारणपरायणमुज्जिहीते, यत्पाटवं कपटलम्पटचित्तवृत्तेः । जीर्यत्युपप्लवमवश्यमिहाप्यकृत्वा, नापथ्यभोजनमिवामयमायत तत् ।। २० ।। मायाशीलः पुरुषो यद्यपि न करोति किंचिदपराधम् । सर्प इवाविश्वास्यो, भवति तथा ह्यात्मदोषहतः ॥ २१ ॥ १ स्तब्धस्तु B. स्व. २ स्तब्धुं सो D २ विशुद्धयेत C. ३ न् c.
मानमायास्वरूपम् ।
।। ४५४ ।।