________________
उपदेशमालाविशेषवृत्तौ
मायालोभखरूपम् ।
॥ ४५५॥
20edecemeraepcroecement
कूटषागुण्ययोगेन-एछलाद्विश्वस्तघातनात् । अर्थलोभाच राजानो, वश्चयन्त्यखिलं जगत् ॥ २२ ॥ तिलकैर्मुद्रया मन्त्रैः, क्षामतादर्शनेन च । अन्तःशून्या बहिःसारा, वश्चयन्तो(न्ते)द्विजा जनम् ॥ २३ ।। कूटाः कूटतुलामाना, सुक्रियास सातियोगतः। वञ्चयन्ते जनं मुग्धं, मायाभाजो वणिग्जनाः ॥ २४ ॥ जटामौण्ड्य-शिखाभस्म-वल्कनाम्न्यादिधारणैः । मुग्धं श्राद्ध गर्द्धयन्ते, पाषण्डा हृदि नास्तिकाः ॥ २५ ॥ अरक्ताभिर्भावहाव-लीलागतिविलोकनैः । कामिनो रञ्जयन्तीभि-वैश्याभिञ्यते जगत् ॥ २६ ॥ तदेवं सर्वलो. कोऽपि, परवश्चकतापराः । स्वस्य धर्म सद्गतिं च, नाशयन्तः स्ववञ्चकाः ॥ २७ ॥ आर्जवं सरलः पन्था, लोकोऽपि प्रीतिकारणम् । कुटिलादुद्विजन्ते हि, जन्तवः पन्नगादिव ॥ २८ ॥ अजिह्मचित्तवृत्तोना, भववासस्पृशामपि । अकृत्रिमं मुक्तिसुखं, स्वसंवेद्यं महात्मनाम् ॥ २९ ॥ समग्र विद्यावैदुष्येऽधिगतासु कलासु च । धन्यानामुपजायते, बालकानामिवार्जवम् ॥ ३०॥ अज्ञानामपि बालानामार्जवं प्रीतिहेतवे। किं पुनः सर्वशास्त्रार्थ-परिनिष्ठितचेतसाम् ।। ३१ ॥ स्वाभाविकी हि ऋजुता, कृत्रिमा कुटिलात्मता । ततः स्वाभाविकं धम्म, हित्वा कः कृत्रिमं श्रयेत् ॥ ३२ ।। मनसि वचसि काये सर्वथैवं प्रकारस्तदपि सरलवृत्तियन्द्यते नन्द्यते च । मनसि वचसि काये त्यक्तवान् पौनरुक्त्यं, तदपि कुटिलवृत्तिर्वज्यंते तय॑ते च ।। ३३ ।। इति निगदितमुग्रं कर्मकौटिल्यभाजामृजुपरिणतिभाजां चानवद्यं चरित्रम् । तदुभयमपि बुद्धया संस्पृशन्मुक्तिकामो, निरुपममृजुभावं संश्रयेबुद्धबुद्धिः ।। ३४ ॥ लोभो अइसंचयसीलया य किलिट्ठत्तणं अइममत्तं । कप्पन्नमपरिभोगो, नट्ठविन? य आगल्लं ॥ ३०८॥ मुच्छा अइबहुधणलोभया य तब्भावभावणा य सया। बोलंति महाघोरे, जरमरणमहासमुइंमि ॥ ३०९ ॥ युग्म
लोभपर्यायानाह-लोभः-अतिसंचयशीलता, क्लिष्टत्वमतिममत्वम् , कार्पण्यमपरिभोगो यद्वा कल्प्यमुपभोगाई यदन्नं तस्य तृष्णातिरेकादपरिभोगः । नष्टविनष्टे च क्वचिद्वस्तुनि मूर्छातिरेकादाकल्प्यं मान्द्यम् ॥ ३०८ ॥ मूर्छा-अतिबहुधनलोभता तद्भावभावना लोभभावनया गाढं चित्तरञ्जना च सदा । अतिसंचयशीलताप्रकाराणि लोभनामानि प्राग्वत् । एतानि च जरामरणमहासमुद्रे
DaperpecamerpeopemezePeeroe
॥ ४५५॥