________________
उपदेशमालाविशेषवृत्तौ
॥४५६ ॥
CRECORRECReracrameezaexperience
जीवं बोलयन्ति ॥ ३०९ ।। तथा चोक्तम्-यदुर्गामटवीमटन्ति विकट क्रामन्ति देशान्तरं, गाहन्ते गहनं समुद्रमतनु क्लेश||N कृषि कुर्वते । सेवन्ते कृपणं पतिं गजघटासंघट्टदुःसञ्चरं, सर्पन्ति प्रधनं धनान्धितधियस्तल्लोभविस्फूर्जितम् ॥ ३५॥ सर्वविनाशा
लोभप्रतिपक्षश्रयिणः, सर्वव्यसनेकराजमार्गस्य । लोभस्य को वशगतः, क्षणमपि दुःखान्तरमुपेयात् ॥ ३६ ॥ आरम्यते पूरयितुं, लोभगत्तों यथा
संतोष
स्वरूपम् । यथा । तथा तथा महच्चित्रं, मुहुरेष विवर्द्धते ॥ ३७॥ अपि नामैष पूर्यते, पयोभिः पयसां पतिः । न तु त्रैलोक्यराज्येऽपि, प्राप्ते लोभः प्रपूर्यते ॥ ३८ ॥ लोभस्त्यक्तो यदि तदा, तपोमिरफलैरलम् । लोभस्त्यक्तो भवेत्तर्हि, तपोभिरफलैरलम् ॥ ३९॥ मृदित्वा शास्त्रसर्वस्वं, मयतवधारितम् । लोभस्यैकस्य हानाय, प्रयतेत महामतिः ॥ ४०॥ लोभज्वरः प्रभूतोऽपि, तस्य नश्यति निश्चितम् । सन्तोषाऽमृतपूर्णस्य, यस्य लीनं व्रते मनः ॥ ४१ ॥ यथा नृणां चक्रवर्ती, सुराणां पाकशासनः । तथा गुणानां सर्वेषां, सन्तोषः प्रवरो गुणः ॥ ४२ ॥ सन्तोषयुक्तस्य यतेरसन्तुष्टस्य चक्रिणः । तुलया सम्मितो मन्ये प्रकर्षः सुखदुःखयोः ॥ ४३ ।। स्वाधीनं राज्यमुत्सृज्य, सन्तोषामृततृष्णया । निःसंगत्वं प्रपद्यन्ते, तत्क्षणाचक्रवर्तिनः ॥ ४४ ॥ यत्संतोषवतां सौख्य, तृणसंस्तरशायिनाम् । क्व तत्सन्तोषवन्ध्यानां, तूलिकाशायिनामपि ॥ ४५ ॥ असन्तुष्टास्तृणायन्ते, धनिनोऽपीशिनां पुरः। ईशिनोऽपि तृणायन्ते, सन्तुष्टानां पुरःस्थिताः ॥ ४६ ॥ न तु तीनं तपःकर्म, कर्मनिर्मूलनं जगुः । सत्यं तदपि(त्र) सन्तोष-रहितं विफलं विदुः ॥ ४७ ॥ इति प्रत्यादेष्टुं सकलमपि लोभस्य ललितं, मयोक्तः सन्तोषः परमसुखसन्तोषसुभगः। कुरुध्वं लोभाग्निप्रसरपरितापं शमयितुं, तदस्मिन् सन्तोषामृतरसमये वेश्मनि रतिम् ।। ४८॥
यस्तु महात्मा क्षमामाईवार्जवसन्तोषैः क्रोधमानमायालोमान् निगृह्णीयात्तस्येह-परलोकयोरभ्युदयमाहएएसु जो वहिज्जा (वडे), तेणं अप्पा जहडिओ नाओ। मणुआण माणणिज्जो, देवाणवि देवयं हुज्जा ॥ ३१०॥
॥४५६॥ जो भासुरं भुअंगं, पयंडदाढाविसं विघटेइ । तत्तो चिय तस्संतो रोस अंगोवमाणमिणं ॥ ११ ॥
rezpeecccceeroeezeroenometerm