________________
क्रोधादीनामुपमाद्वारेणाऽपायानि।
जो आगलेइ मत्तं, कयंतकालोवमं वणगइंदं । सो तेणं चिय छुज्जइ, माणगईदेण इत्थुवमा ॥ ३१२ ॥ उपदेशमाला
MINI विसवल्लिमहागहणं, जो पविसइ साणुवायफरिसविसं । सो अचिरेण विणस्सइ, माया विसवल्लिगहणसमा ॥ ३१३ ॥ विशेषवृत्तौ
घोरे भयागरे सागरम्मि तिमिमगरगाहपउरम्मि । जो पविसइ सो पविसइ, लोभमहासागरे मीमे ॥ ३१४ ।। ॥४५७॥ गुणदोसबहुविसेसं, पयं पयं जाणिऊण नीसेसं । दोसेसु जणो न विरज्जइ त्ति कम्माण अहिगारो ॥ ३१५॥
___ एतेषु-क्रोधादिषु, इहलोके-मनुजानां स माननीयश्चक्रवर्त्यादिः परलोके-देवानामपि देवतमिन्द्रो भवेत् ॥३१० ॥ साम्प्रतं | क्रोधादीनामेवोपमानचतुष्टयेनाऽपायहेतुतां गाथाचतुष्टयेनाह-"जो" गाहा । योऽनात्मज्ञः कश्चिद्भासुरं भुजंग विघट्टयति-हस्तादिना चालयति । तस्य तत एव भुजंगादन्तो-विनाशः स्यात् । 'रोसभुयंगोवमाणमिणं' ति रोषस्य भुजंगेनोपमैषा क्रोधमुदीरयंस्तथैव विनश्यतीत्यर्थः ॥ ३११ ॥ " जो आगलेइ गाहा ॥ 'आगलेइ'त्ति-आश्रयत्यधिरोहाय । कृतान्तस्य कालो मृत्युसमयस्तत्सदृशम् । 'छुज्जइ' त्ति क्षुद्यते चूर्णते । 'माण'त्ति-मानस्य गजेन्द्रोपमैषा । मानमप्याकलयंतेनेव प्रहण्यत इति ॥ “विसवल्लि" गाहा । 'साणुवायफरिसविसंति' सह अनुवातेन वर्त्तते यत्तत्सानुवातं तादृशं स्पर्शविर्ष यत्र तत्तथा। स्पर्शगन्धाभ्यां यन्मारयतीत्यर्थः । ईदृशविषवल्लीसदृशीमायेति । “ घोरे" गाहा- लोहमहासागरे भीमे' त्ति-महासागरवद्यो भीमो लोभस्तत्र प्रविशति ।। ३१४ ॥ उक्तं च एवं क्रोधो मानो, माया लोभश्च दुःखहेतुत्वात् । सत्त्वानां भवसंसार-दुर्गमार्गप्रणेतारः ॥४९॥ एवं क्रोधादिस्वरूपं निश्चित्याप्यकार्येभ्यो न निवर्तन्ते प्राणिनः कर्मपरतन्त्रत्वादाह च-" गुण" गाहा । गुणा-ज्ञानादयो, दोषाः क्रोधादयस्तेषां बहु यथाक्रमं मोक्षसंसारहेतुतया विशेषो यस्मिंस्तद्गुणदोषबहुविशेष पदं सर्वमपि भगवदागमवचनं ज्ञात्वाऽपि, दोषेषु न विरज्यति जनो यत्सकर्मणामधिकारपारवश्यम् ॥ ३१५ ॥ यथा
जानामि क्षणभंगुरं जगदिदं, जानामि तुच्छं सुखम् । जानामीन्द्रियवर्गमेनमखिलं, स्वार्थंकनिष्ठं सदा ॥ जानामि स्फु
RemeezeromeoneIDEPercezreme
न निवर्तन्ते प्राणिनाच दुःखहेतुत्वात् । सत्त्वामी ' त्ति-महासागरवद्याया। स्पर्शगन्धाभ्यां यन्मास
॥४५७॥