Book Title: Updeshmala
Author(s): Unknown
Publisher: Unknown
View full book text
________________
क्रोधादीनामुपमाद्वारेणाऽपायानि।
जो आगलेइ मत्तं, कयंतकालोवमं वणगइंदं । सो तेणं चिय छुज्जइ, माणगईदेण इत्थुवमा ॥ ३१२ ॥ उपदेशमाला
MINI विसवल्लिमहागहणं, जो पविसइ साणुवायफरिसविसं । सो अचिरेण विणस्सइ, माया विसवल्लिगहणसमा ॥ ३१३ ॥ विशेषवृत्तौ
घोरे भयागरे सागरम्मि तिमिमगरगाहपउरम्मि । जो पविसइ सो पविसइ, लोभमहासागरे मीमे ॥ ३१४ ।। ॥४५७॥ गुणदोसबहुविसेसं, पयं पयं जाणिऊण नीसेसं । दोसेसु जणो न विरज्जइ त्ति कम्माण अहिगारो ॥ ३१५॥
___ एतेषु-क्रोधादिषु, इहलोके-मनुजानां स माननीयश्चक्रवर्त्यादिः परलोके-देवानामपि देवतमिन्द्रो भवेत् ॥३१० ॥ साम्प्रतं | क्रोधादीनामेवोपमानचतुष्टयेनाऽपायहेतुतां गाथाचतुष्टयेनाह-"जो" गाहा । योऽनात्मज्ञः कश्चिद्भासुरं भुजंग विघट्टयति-हस्तादिना चालयति । तस्य तत एव भुजंगादन्तो-विनाशः स्यात् । 'रोसभुयंगोवमाणमिणं' ति रोषस्य भुजंगेनोपमैषा क्रोधमुदीरयंस्तथैव विनश्यतीत्यर्थः ॥ ३११ ॥ " जो आगलेइ गाहा ॥ 'आगलेइ'त्ति-आश्रयत्यधिरोहाय । कृतान्तस्य कालो मृत्युसमयस्तत्सदृशम् । 'छुज्जइ' त्ति क्षुद्यते चूर्णते । 'माण'त्ति-मानस्य गजेन्द्रोपमैषा । मानमप्याकलयंतेनेव प्रहण्यत इति ॥ “विसवल्लि" गाहा । 'साणुवायफरिसविसंति' सह अनुवातेन वर्त्तते यत्तत्सानुवातं तादृशं स्पर्शविर्ष यत्र तत्तथा। स्पर्शगन्धाभ्यां यन्मारयतीत्यर्थः । ईदृशविषवल्लीसदृशीमायेति । “ घोरे" गाहा- लोहमहासागरे भीमे' त्ति-महासागरवद्यो भीमो लोभस्तत्र प्रविशति ।। ३१४ ॥ उक्तं च एवं क्रोधो मानो, माया लोभश्च दुःखहेतुत्वात् । सत्त्वानां भवसंसार-दुर्गमार्गप्रणेतारः ॥४९॥ एवं क्रोधादिस्वरूपं निश्चित्याप्यकार्येभ्यो न निवर्तन्ते प्राणिनः कर्मपरतन्त्रत्वादाह च-" गुण" गाहा । गुणा-ज्ञानादयो, दोषाः क्रोधादयस्तेषां बहु यथाक्रमं मोक्षसंसारहेतुतया विशेषो यस्मिंस्तद्गुणदोषबहुविशेष पदं सर्वमपि भगवदागमवचनं ज्ञात्वाऽपि, दोषेषु न विरज्यति जनो यत्सकर्मणामधिकारपारवश्यम् ॥ ३१५ ॥ यथा
जानामि क्षणभंगुरं जगदिदं, जानामि तुच्छं सुखम् । जानामीन्द्रियवर्गमेनमखिलं, स्वार्थंकनिष्ठं सदा ॥ जानामि स्फु
RemeezeromeoneIDEPercezreme
न निवर्तन्ते प्राणिनाच दुःखहेतुत्वात् । सत्त्वामी ' त्ति-महासागरवद्याया। स्पर्शगन्धाभ्यां यन्मास
॥४५७॥

Page Navigation
1 ... 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574