Book Title: Updeshmala
Author(s): Unknown
Publisher: Unknown

View full book text
Previous | Next

Page 488
________________ उपदेशमालाविशेषवृत्ती देवभवेसुख-नरके दुःक्ख ॥४४६॥ Keependence स्रदिवसात्मकेन भागेऽपहृते असंख्या एव वर्षकोट्यो भवन्ति । नरकेष्वप्येषैव वार्ता । यदर्थमेतदुक्तं तदाह-'बुहेणेत्यादि' नामे IN ति' प्रकाश्येऽव्यम् । अतिप्रकटोऽयमर्थः । अयमभिप्रायः-यः सम्यक्त्वादिधर्मप्रधानबुद्धिः सौधर्मसुरेषु मध्यमवृत्त्या सागरोपममपि बध्नाति तस्य यद्यसत्कल्पनया पुरुषायुषदिनैर्भागो दीयते तदानीमेकस्य दिनस्य पल्योपमानां किंचिदूनानि त्रीणी कोटिसहस्त्राणि भागेनागच्छन्ति । निमेषस्यापि दिनभागानुसारेण पल्योपमकोट्यो भागे भवन्ति, ततोऽसौ प्रमादं कुर्वस्तावतो महतो लाभादात्मानं हेतु। वञ्चयति । दिननिमेषादिनैव नरकयोग्यमेतावदेवासद्वद्यमर्जयति, ततः कथमात्मघातको न स्यात् ॥ २७६ ॥ ननु देवेषु कीदृशं सौख्यं कीदृशं वा नरकेषु दुःखं यत्र क्रमात् प्रमादेनाऽयं निवर्तमानः प्रवर्त्तमानश्च बाढमप्रेक्षापूर्वकारी स्यादिति गाथयोयेन देवसुखं द्वयेन च नरकदुःखमाहदिव्यालंकारविभूसणाई रयणुज्जलाणि य घराई। रूवं भोगसमुदओ, सुरलोगसमो को इहय ? ॥ २७७ ॥ देवाण देवलोए, जे सुक्खं तं नरो सुभणिोऽवि । न भणइ वाससएणऽवि, जस्सऽवि जीहासयं हुज्जा ॥ २७८ ॥ नरएसु जाई अइकक्खडाई दुक्खा. परमतिक्खाई। को वण्णेही ताई?, जीवंतो वासकोडीऽवि ॥ २७८ ॥ कक्खडदाई सामलि, असिवण-वेयरणि-पहरणसएहिं । जा जायणाउ पार्वति, नारया तं अहम्मफलं ॥२८॥ 'अलङ्काराः'-सिंहासनश्छत्र-चामरादयः । ‘भूषणानि '-मत्कुट-कटकादीनि । 'दिव्यानि '-प्रधानानि भवन्ति । 'सुभणिओ वि' त्ति वचनकुशलोऽपि ।। " नरएसु" गाहा । “कक्खड" गाहा । 'कक्खडदाहं ' ति तृतीयार्थे द्वितीया । ततः कर्कशदाहेन वनकण्टकशाल्मल्या असिपत्रवनेन वैतरण्या परमाधार्मिकप्रयुक्तप्रहरणश्च यातनाः प्राप्नुवन्ति नारकास्तदधर्मस्य फलमिति । यरेषा(वा)दिवराहचारुचरितैः सद्यत्यनुष्ठानभूनिर्मग्ना निविडप्रमादजलधावभ्युद्धृता तत्क्षणात् । | ॥४४६॥ ये तर्कागमकर्मलक्षणरहःशास्त्राणि चक्रुश्च तैः, पूज्यैः श्रीमुनिचन्द्रसूरिभिरपि प्रोक्तोऽयमों यथा ॥१॥ PORRORRCrencetrenderpenwer

Loading...

Page Navigation
1 ... 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574