________________
उपदेशमालाविशेषवृत्ती
देवभवेसुख-नरके दुःक्ख
॥४४६॥
Keependence
स्रदिवसात्मकेन भागेऽपहृते असंख्या एव वर्षकोट्यो भवन्ति । नरकेष्वप्येषैव वार्ता । यदर्थमेतदुक्तं तदाह-'बुहेणेत्यादि' नामे IN ति' प्रकाश्येऽव्यम् । अतिप्रकटोऽयमर्थः । अयमभिप्रायः-यः सम्यक्त्वादिधर्मप्रधानबुद्धिः सौधर्मसुरेषु मध्यमवृत्त्या सागरोपममपि बध्नाति तस्य यद्यसत्कल्पनया पुरुषायुषदिनैर्भागो दीयते तदानीमेकस्य दिनस्य पल्योपमानां किंचिदूनानि त्रीणी कोटिसहस्त्राणि भागेनागच्छन्ति । निमेषस्यापि दिनभागानुसारेण पल्योपमकोट्यो भागे भवन्ति, ततोऽसौ प्रमादं कुर्वस्तावतो महतो लाभादात्मानं
हेतु। वञ्चयति । दिननिमेषादिनैव नरकयोग्यमेतावदेवासद्वद्यमर्जयति, ततः कथमात्मघातको न स्यात् ॥ २७६ ॥
ननु देवेषु कीदृशं सौख्यं कीदृशं वा नरकेषु दुःखं यत्र क्रमात् प्रमादेनाऽयं निवर्तमानः प्रवर्त्तमानश्च बाढमप्रेक्षापूर्वकारी स्यादिति गाथयोयेन देवसुखं द्वयेन च नरकदुःखमाहदिव्यालंकारविभूसणाई रयणुज्जलाणि य घराई। रूवं भोगसमुदओ, सुरलोगसमो को इहय ? ॥ २७७ ॥ देवाण देवलोए, जे सुक्खं तं नरो सुभणिोऽवि । न भणइ वाससएणऽवि, जस्सऽवि जीहासयं हुज्जा ॥ २७८ ॥ नरएसु जाई अइकक्खडाई दुक्खा. परमतिक्खाई। को वण्णेही ताई?, जीवंतो वासकोडीऽवि ॥ २७८ ॥ कक्खडदाई सामलि, असिवण-वेयरणि-पहरणसएहिं । जा जायणाउ पार्वति, नारया तं अहम्मफलं ॥२८॥
'अलङ्काराः'-सिंहासनश्छत्र-चामरादयः । ‘भूषणानि '-मत्कुट-कटकादीनि । 'दिव्यानि '-प्रधानानि भवन्ति । 'सुभणिओ वि' त्ति वचनकुशलोऽपि ।। " नरएसु" गाहा । “कक्खड" गाहा । 'कक्खडदाहं ' ति तृतीयार्थे द्वितीया । ततः कर्कशदाहेन वनकण्टकशाल्मल्या असिपत्रवनेन वैतरण्या परमाधार्मिकप्रयुक्तप्रहरणश्च यातनाः प्राप्नुवन्ति नारकास्तदधर्मस्य फलमिति । यरेषा(वा)दिवराहचारुचरितैः सद्यत्यनुष्ठानभूनिर्मग्ना निविडप्रमादजलधावभ्युद्धृता तत्क्षणात् ।
| ॥४४६॥ ये तर्कागमकर्मलक्षणरहःशास्त्राणि चक्रुश्च तैः, पूज्यैः श्रीमुनिचन्द्रसूरिभिरपि प्रोक्तोऽयमों यथा ॥१॥
PORRORRCrencetrenderpenwer