Book Title: Sarvarthsiddhi Vachanika Author(s): Jaychand Pandit Publisher: Kallappa Bharmappa Nitve View full book textPage 8
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kallassagarsuri Gyanmandir C SAPOPapaPREASONIOPEOPargIOPPOSIOPANAGAR ॥ तत्त्वार्थसूत्राणामनुक्रमः ॥ ६ ॥ सूत्राणि पृष्ठाः सूत्राणि ७ कायप्रवीचारा आ ऐशानात् रारणाच्युतयोर्नवसु अवेयकेषु विजयवैजयन्तजय८ शेषाः स्पर्शरूपशब्दमनःप्रवीचाराः ३६७ न्तापराजितेषु सर्वार्थसिद्धौ च ९ परेऽभवीचाराः ३६८ | २० स्थितिप्रभावसुखद्युतिलेश्याविशुद्धीन्द्रियावधि१० भवनवासिनोऽसुरनागविद्युत्सुपर्णानिवातस्तनितो विषयतोऽधिकाः दधिद्वीपदिक्कुमाराः २१ गतिजातिशरीरपरिग्रहाभिमानतो हीनाः ११ व्यन्तराः किन्नरकिम्पुरुषमहोरगगन्धर्वयक्षराक्षस- २२ पीतपद्मशुक्ललेश्या द्वित्रिशेषेषु भूतपिशाचाः २३ प्राग्रॅवेयकेभ्यः कल्पाः १२ ज्योतिष्काः सूर्याचन्द्रमसौ ग्रहनक्षत्रप्रकीर्णक २४ ब्रह्मलोकालया लौकान्तिकाः तारकाच ३७१ २५ सारस्वतादित्यवन्यरुणगर्दतोयतुषिताव्याबाधा१३ मेरुप्रदक्षिणा नित्यगतयो नृलोके ३७२ रिष्टाश्च १४ तत्कृतः कालविभागः २६ विजयादिषु विचरमाः १५ बहिरवस्थिताः ३७४ २७ औपपादिकमनुष्येभ्यः शेषास्तिर्यग्योनयः स्थिति१६ वैमानिकाः ३७५ रसुरनागसुपर्णद्वीपशेषाणाम् १७ कल्पोपपन्नाः कल्पातीताश्च २८ सागरोपमत्रिपल्योपमार्द्धहीनमिता १८ उपर्युपरि ३७६ २९ सौधर्मेशानयोः सागरोपमे अधिक १९ सौधर्मशानसानत्कुमारमाहेन्द्रब्रह्मब्रह्मोत्तरलान्तव- ३० सानत्कुमारमाकेन्द्रयोः सप्त कापिष्टशुक्रमहाशुक्रशतारसहस्रारेवानतमाणतयो- | ३१ त्रिसप्तनवैकादशत्रयोदशपञ्चदशभिरधिकानि तु orianderitsaseradorecatopatibeessertsokes , For Private and Personal Use OnlyPage Navigation
1 ... 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 ... 824