Book Title: Samadhitantram
Author(s): Devnandi Maharaj, Jugalkishor Mukhtar
Publisher: Bharat Varshiya Anekant Vidwat Parishad

View full book text
Previous | Next

Page 10
________________ श्रीमदेवनन्यपरनामपूज्यपादस्वामिविरचित समाधितंत्रम् श्रीप्रभाचन्द्र विनिर्मितसंस्कृतटीका सहितम् [भंगलाचरण] सिद्ध जिनेन्द्रममलाऽप्रतिमप्रबोधम् निर्वाणमार्गममल विबुधेन्द्रवन्धम् । संसारसागरसमुत्तरणप्रपोतं वक्ष्ये समाधिशतकं प्रणिपत्य वीरम् ।। १ ।। श्रीपूज्यपादस्वामी मुमुक्षुणां मोक्षोपायं मोक्षस्वरूप बोपदर्शयितुकामो मिर्षिमतः शास्त्रपरिसमाप्त्यादिकं फलमभिलषन्निष्टदेवताविशेष नमस्कुर्वन्नाह येनात्माऽयतात्मैव परत्वेनैव चापरम् । अक्षयानन्स बोषाय तस्मै सिद्धात्मने नमः ॥ १ ॥ टीका-अत्र पूर्वार्द्धन मोक्षोपाय उत्तरार्बेन च मोलस्वरूपमुपदर्शितम् । सिवात्मने सिद्धपरमेष्ठिने सिद्धः सकलकर्मविप्रमुक्तः स चासावारमा प तस्मै नमः । येन किं कृतं ?। अबुद्ध यत ज्ञातः । कोऽसौ ? मात्मा कथं ? जानेव । असमर्थः येन सिखात्मनाश्त्रात्मैवाध्यात्मस्वेनाबुद्धयत न शरीरादिक कर्मापावितसुरनरनारकतिर्यगाविजीवपर्यायादिक वा। तथा परत्वे वापर अपर च शरीरादिकं कमजनितमनुष्यादिजीवपर्यापादिकं वा परत्वेनैवात्मनोमेदवानुषत् । तस्मै कथंभूताय ? मभयानन्तशेषाप अक्षयोऽविनवरोनन्तो देशकाशानवछिन्नसमस्तार्थपरिच्छेदको वा दोषी यस्य तस्मै । एवंविधभीषस्य चानन्तदर्शनसुखवीरविनाभावित्वसामयविनंतचतुष्टयरूपायेति गम्यते । लनु पेष्टदेवता विशेषस्य पञ्चपरमेष्ठिरूपत्वासदन सिवात्मा एवं कस्माद् अन्यकृता नमस्कारः कृत इति चेत् ग्रन्थस्य कर्तुयास्यातुः श्रोतुरमुष्ठातुरुप शिवस्वरूपप्राप्स्पर्धत्वात् । यो हि यत्प्राप्त्यर्षी स तं नमस्करोति या धनुर्वेवप्राप्त्यर्थी धनुर्वेद विदं नमस्करोति । सिद्धस्वरूप प्राप्त्यर्थी च समाधिशतकशास्त्रस्य कर्ता व्याख्याता श्रोता तदर्यानुष्ठाता चात्मविशेषस्तस्मासितारमानं नमस्करोतीति । सिझशन्वेनैव चाहंदादीनामपि ग्रहणम् । तेवामपि देवतः सिकस्वरूपोपेतत्वात् ॥ १ ।।

Loading...

Page Navigation
1 ... 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 ... 105