________________
समाषितंत्र नन्बात्मनि सिद्ध तस्य तत्पदप्राप्तिः स्यात् । न चासौ तत्वचतुष्टयात्मकाच्छरीनातागत. सि. वि भाका. सात्मा मुक्तः सर्वदा स्वरूपोपलम्भसम्भवादिति सांख्यास्तान् प्रत्याह
अयलसाध्यं निर्वाणं चित्तत्वं भूतजं यदि । अन्यथा योगतस्तस्मान्न दुःखं योगिनां क्वचित् ॥१०॥ टोका-चितवं घेतनालक्षणं तत्त्वं यवि भूतजं पृथिव्यप्नजावायुलक्षणभृतेभ्यो जातं यद्यभ्युपगम्यते सदाऽयत्नसाध्य निर्वाणं यत्नेन तात्पयण साध्य निर्वाणं न भवति । एतच्छरीरपरिश्मागेन विशिष्टावस्थाप्राप्तियोगस्यात्मन एव तन्मतं अभाबादित्यात्मनो मरणरूपविनाशादुत्तरकालमभावः । सांस्यमते तु भूतजं सहज भवन भूतं शुखात्मतत्त्वं तत्र जातं तत्स्वरूप संवेदकत्वेन लब्धात्मलाभं एवंविध चित्तत्त्वं यदि तदाऽयत्नसाध्यं निर्वाणं यत्नेन ध्यानानुष्ठानादिना साध्यं न भवति निर्वाण । सदा शुद्धात्मस्वरूपानुभवे सर्वदेवात्मनो निरूपायमुक्तिप्रसिद्धेः अथवा निष्पन्नेतरयोग्यपेक्षया यत्नेत्यादिवचनम् । तत्र निष्पन्नयोग्यपेक्षया चिप्तत्त्वं भूत स्वभावजं । भूतशब्दोऽत्र स्वभाववाची। मनोदाक्कायेन्द्रियरविक्षिप्तमात्मस्वरूप भूतं तस्मिन् जातं तत्स्वरूपसबंदकरवन लब्धात्मलाभं एवंविघं चित्तत्त्वं यदि तदाऽयत्नसाध्य निर्वाण तथाविधमात्मस्वरूपमनुभवतः कर्मबंधाभाबतो निर्वण- T स्याप्रयास सिद्धत्वात् । अथवा अन्यथा प्रारब्धयोग्यपेक्षया भूतज चित्तत्त्वं न भवति । तवा योगतः स्वरूपसंवेदनात्मकचित्तवृत्तिनिरोधाम्यासप्रकर्षानिर्वाणं । यत एवं तस्मात् स्वचिरप्यवस्थाविशेषे दुर्धरानुष्ठाने छेदनभेदनादी वा योगिनां तुःसं न भवति । आनन्दात्मकस्वरूपसंवित्तौ तेषां सत्प्रभवदुःखसंवेदनासम्भवात् ।। १०० ।।
वह आत्मा पृथ्वी, जल, अग्नि, वायु इन चार तत्वरूप जो शरीर है उससे भिन्न किसी दूसरे तत्त्वरूप सिद्ध नहीं होता है, ऐसा चावकि मत वाले मानते हैं, तथा आत्माके सदा स्वरूपकी उपलब्धि संवेदना बनी रहनेसे वह सदा ही मुक्त है, ऐसा सांख्य लोगोंका मत है, इन दोनोंको लक्ष करके उनके प्रति आचार्य कहते हैं
अन्वयार्ष---(चित्तत्त्वम् ) चेतना लक्षणबाला यह जीव तत्त्व ( यदि भूतजं) यदि भूतज है-बाकिमतके अनुसार पृथ्वी, जल, अग्नि और वायुरूप भूतचतुष्टयसे उत्पन्न हुआ है अथवा सांख्यमतके अनुसार सहल शुद्धात्मस्वरूपसे उत्पन्न है-उस शुखात्मस्वरूपके संवेदना द्वारा लब्धात्मरूप है, तो ( निर्वाणं ) मोक्ष ( अयत्नसाध्य ) यत्नसे सिद्ध होने वाला नहीं रहेगा। अर्थात् चामितकी अपेक्षा, जो कि शरीरके छुट जानेपर आत्मामें किसी विशिष्टावस्थाकी प्राप्तिका अभाव बतलाता है, मरणरूप