Book Title: Raspaddhati Tatha Loh Sarvasvam
Author(s): Bindu Vaidya, Shreesureshwar, Yadav Sharma
Publisher: Jawaji Trikamji Acharya

View full book text
Previous | Next

Page 11
________________ रसपद्धत्याः पाठसंशोधनम् । अपपाठः वासितम् पुटे भस्मनी तुल्यतुलया लेलीतपिछ्यापुन. त्रिःक्षाः गुल्म प्राक्प्रक्रियोपाहृतं यवान्यामपि सुपाठः वापितम् पुटै स्मनी... ... तुल्यबलिना जम्भाम्बुपिष्टेन च २३ त्रिक्षारैः शूलं प्राक्प्रक्रियोत्पादितं द्यवान्या अपि औलीढेषु रूप्यायेषु रुपक्षिप्तोऽस्ति दोषो रुपक्षिप्तोऽस्त्यपक्के प्रोक्तः प्राकृतवैकृतेषु तु मया तानं चापि विषार्तिहनिगदितं शेषेष्वपक्केषु च __ वैद्यैरपक्कं खलु अत्र एतदनन्तरं पाठान्तरमुपलभ्यते तदेव समी. पाठोऽधिक उपलभ्यते चीनमिति भाति दग्धाः पक्काः सामि करजतैलनिहितं पूतिकरजतैलनिहितं शोणितबन्धु शोणितबिन्दु विषापहं विषद्वय लघु कोल. लघुकोल. •ऽऽग्लजम्बीरकम् •ऽम्लजम्बीरकम् ४५ २५ चिह्नममलं चिह्नमखिलं ७७ १८ •यतिसृत्यां •ातीसृत्यां १० १८ ३४ तमे पृष्ठे १३ पतयनन्तरमायुर्वेदप्रकाशे 'वृष्यौ दोषहरौ बुधैर्निगदितौ माक्षीकाम्युद्भवौ ' इत्यधिकः पाठ उपलभ्यते । " २० - - Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com

Loading...

Page Navigation
1 ... 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 ... 144