Book Title: Prakrit Pingal Sutrani
Author(s): Lakshminath Bhatta, Sivdatta Pt
Publisher: Tukaram Javaji
View full book text
________________
१४
काव्यमाला ।
तगण सुण्णफल कहइ जगण खरकिरण विसेसइ भगण ठवइ मैङ्गलइ सुकइपिङ्गल परिभासा | जत कव्व गाह दोहइ सुणहु णगण होइ पढमक्खरहिं तसु रिद्धिबुद्धि सेव्वै रहि रणराउल दुत्तर तरइ || ३२ ॥ [मगण ऋद्धि स्थिरकार्य यगणः सुखं संपदं ददाति
रगणौ मरणं संपादयति सगणः सहवासाद्विवासयति । तगणः शून्यं फलं कथयति जगणः खरकिरणान्विशेषयति
भगणः स्थापयति मङ्गलानि सुकविपिङ्गलः परिभाषते । यावत्काव्यं गाथा दोहा श्रूयते नगणो भवति प्रथमाक्षरे
तदा ऋद्धिर्बुद्धिः सर्वमपि स्फुरति रणं राजकुलं दुस्तरं तरति ॥] कवित्वस्य ग्रन्थस्यादौ वा मगणे पतिते ऋद्धिः स्थिरं च कार्य भवति । यगणश्चेत्पतति सुखं संपदं च ददाति । रगणे पतिते मरणं भवति । सगणः सहवासान्निजदेशाद्विवासयति । तगणः शून्यं फलं कथयति । जगणः खरकिरणान्विशेषयति संतापकरो भवति । भगणः कथयति मङ्गलान्येव । तत्र प्रामाण्यं सूचयति – सुकविः पिङ्गलः परिभाषते । तदुक्तम्- 'भो भूमिः श्रियमातनोति यजलं वृद्धिं रवह्निर्मृति सो वायुः परदेशद्रगमनं तव्योम शून्यं फलम् । जः सूर्यो रुजमादधाति विपुलां भेन्दुर्यशो निर्मलं नो नागश्च सुखप्रदः फलमिदं प्राहुर्गणानां बुधाः ॥ यावत्काव्यं गाथा दोहा वा तत्र प्रथमाक्षरे आदौ नगणश्चेद्भवति तदा तस्य कवेर्नायकस्य वा ऋद्धिर्बुद्धिः सर्वमपि स्फुरति । दुस्तरं रणं राजकुलं च तारयतीति । सुणहु निश्चितं जानीत । भूषणेsपि - 'म : संपदं वितनुते नगणो यशांसि श्रेयः करोति भगणो यगणो जयं च । देशाद्विवासयति सो रगणो निहन्ति राष्ट्रं विनाशयति जस्तगणोऽर्थहन्ता ॥' फलविशेषभेदस्त्वभियुक्तैरुक्तः——वर्ण्यते नायको यत्र फलं तद्गतमादिशेत् । अन्यथा तु कृते काव्ये कवेर्दोषावहं फलम् ॥ देवता वर्ण्यते यत्र काव्ये कापि कवीश्वरैः । मित्रामित्रविचारो वा न तत्र फलकल्पना ॥' इति । किंच 'देवतावाचकाः शब्दा ये च भद्रादिवाचकाः । ते सर्वे नैव निन्द्याः स्युलिपितो गणतोऽपि च ॥ इत्युक्तत्वाच्च । षट्पदच्छन्दः ॥
1
गणद्वयसंयोगेऽपि फलविशेष इति सूचयितुं गणद्वयविचारमाहमित्तमित्त दे ऋद्धिबुद्धि अरु मङ्गल दिज्जइ
मित्तभिञ्च थिरकज्ज जुज्झ णिब्भअ जय किज्जइ ।
१. 'मङ्गलअणेअ कइपिङ्गलभासइ' रवि ० २. 'सव्वउ' रवि ०.

Page Navigation
1 ... 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256