Book Title: Prakrit Pingal Sutrani
Author(s): Lakshminath Bhatta, Sivdatta Pt
Publisher: Tukaram Javaji
View full book text
________________
,
२००
काव्यमाला |
तिण्णे दिण्णसु गन्ध चामर तहा गन्धा अ वे चामरं रेहन्ता फैणिवण्ण अन्त करणे सद्दूलसट्टा मुणे ॥ २४० ॥ [प्रस्तारे यत्रत्रयश्चामरवरा दृश्यन्ते वर्णोज्ज्वला तदनन्तरं लघुद्वयं चामरस्तथोत्तिष्ठतो गन्धगुरू । त्रीन्दत्स्व गन्धांश्चामरांस्तथा गन्धश्च द्वौ चामरौ रेखा फणिवर्णोऽन्ते करणीयः शार्दूलसाटकं जानीहि ॥]
हे मुग्धे, यत्र प्रस्तारे क्रियमाणे प्रथमं पूर्वोक्तरीत्यैव त्रयश्चामरवरा वर्णोज्ज्वलाः श्वेतवर्णाश्चामरपक्षे, गुरुपक्षे – वर्णैरक्षरैरुज्ज्वला मनोहरा गुरवस्त्रयो दृश्यन्ते । तच्चेअं तदनन्तरं मगणानन्तरमित्यर्थः । लहुविण्णि लघुद्वयम् तथा चामर एको गुरुः, तेन सगणो भवतीत्यर्थः । तत उत्तिष्ठतो गन्धुग्गुरे लघुगुरू तदनन्तरं तिष्णे दिण्णसु गन्धत्रीन् गन्धांल्लघून्देहीत्यर्थः । ततः चामर तहा तथा त्रीन् गुरूनपि देहीति ततो गन्धश्च लघुरपि देय इत्यर्थः । ततो वे चामरं चामरद्वयं गुरुद्वयं रेहन्ता रेखान्तं लध्वन्तं देहीत्यर्थः । एवमष्टादश वर्णाः तस्यान्ते फणिवण्ण करणे गुरुर्वर्णः करणीयः । एवं यत्र प्रस्तारः, साटकं मुणे जानीहीत्यर्थः ॥
तच्छार्दूल
जहा (यथा ) -
जं धोअञ्जण सोणलोअणजुअं लैग्गालअग्गं मुहं हत्थालम्बिदकेसपल्लवचर घोलन्ति जं विन्दुणो । जं एकं सिचअञ्चलं णिवसिदं तं द्वाणकेलिट्ठिदा आणीदा इयमब्भुदेकजणणी जोईसरेणामुणा || २४१ ॥ [यस्या धौताञ्जनशोणलोचनयुगं लग्नाकानं मुखं
हस्तालम्बित केशपल्लवचये घूर्णन्ते यस्या बिन्दवः | यदैकं सिचयाञ्चलं निवसितं तदैव स्नानकेलिस्थिता आनीतेयमदुतैकजननी योगीश्वरेणामुना ||]
कर्पूरमञ्जरीसाटकस्थं भैरवानन्दसमाकृष्टकर्पूरमञ्जरीवर्णनपरं विदूषकं प्रति राज्ञो वचनमिदम् — यस्या धौताञ्जनत्वाच्छोणमारक्तं कोकनदानुकारि लोचनयुगम्, अथ च - यस्या मुखं लग्नान्यलकाग्राणि यत्र तादृशम्, किं च - हस्तालम्बित केशपल्लवचये यस्या बिन्दवो घूर्णन्ते । अपि च — दैवैकं सिचयाञ्चलं निवसितं परिधृतमासीत् तं तथै ( है ) वार्द्रभावाल्लग्नचेलाङ्गयष्टिः स्नानकेलिस्थिता जलक्रीडापरायणा अद्भुतानामाश्चर्यरसानामेका जननी सकललोक विस्मयभूमिरियं कुन्तलाधिपकन्यका कर्पूरमञ्जरी अमुना प्रत्यक्षस्थि
१. 'अप (ध्वजपट)' रवि ० . २. 'लम्बालअग्गं (लम्बालकामं ) ' रवि ०.

Page Navigation
1 ... 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256