Book Title: Prakrit Pingal Sutrani
Author(s): Lakshminath Bhatta, Sivdatta Pt
Publisher: Tukaram Javaji
View full book text
________________
प्राकृतपिङ्गलसूत्रम् ।
जहि आइ हत्थ नरेन्दवि ट्ठवि पाअ पञ्चम जोहलो
२ परिच्छेदः ]
अथ विंशत्यक्षरप्रस्तारे गीताच्छन्दः
??
२०७
७
afe sage हत्थ दीसह सह अन्तहि णेउलो । सह छन्द गीअउ मुद्धि णीअउ सव्वलोअहि जाणिओ क सिट्टिसिटु दिट्ठदिट्ठउ पिङ्गलेण वखाणिओ ॥ २५२ ॥ [ पत्रादौ हस्तं नरेन्द्रद्वयं स्थापयित्वा पादः पञ्चमो जोहलो यत्र षष्ठस्थाने हस्तो दृश्यते शब्दोऽन्ते नूपुरः । तच्छन्दो गीता मुग्धे नीतं सर्वलोकैर्ज्ञातं
कविसृष्टिसृष्टं दृष्टिदृष्टं पिङ्गलेन व्याख्यातम् ||]
मुग्धे यत्र हस्तं सगणं, णरेन्दवि नरेन्द्रद्वयं च उवि स्थापयित्वा ततः पादगणो भगणः, ततः पञ्चमो जोहलो रगणः, यत्र च ठाइछ हि प्राकृते पूर्वनिपातानियमात् षष्ठे स्थाने हस्तः सगणो दृश्यते, ततः शब्दो लघुः, तदन्ते नूपुरो गुरुः, तत् गीअउ गीतेति नामकं छन्दः सर्वलोकै ... ज्ञातं कविसृष्टया सृष्टं दृष्टया च दृष्टं पिङ्गलेन व्याख्यातं च त्वयि प्रकाशितमित्याचार्यः स्वप्रियतमां प्रत्याहेति योजनीयम् ॥ अतएव च्छन्दोमञ्जर्यामुक्तम्
'सजजा भरौ सलगा यदा कथिता तदा खलु गीतिका' २५३ वाणीभूषणे तु प्रकारान्तरेणोक्तम्- 'वरपाणिशोभिसुवर्णकङ्कणरबरनुविभूषिता सुपयो धरा पदसङ्गिनूपुररूपकुण्डलमण्डिता । फणिराजपिङ्गलवर्णिता कविसार्थमानसहारिका वरकामिनीव मनोमुदे नहि कस्य सा खलु गीतिका ॥' कामिनीपक्षेऽर्थः स्पष्टः ॥ गीतिकामुदाहरति - जहा (यथा ) -
जहि फुल्ल केअर चारुचम्पअचूअमञ्जरिवञ्जुला सव दीस दीसह के सुकाणणपाणवाउलभम्मला | वह गन्धवन्धुविबन्ध बन्धुर मन्दमन्द समीरणा पियकेलिको कलासलग्गिमलग्गिआ तरुणीजणा || २५४ || [ यत्र फुलानि चारुकेतकी चम्पकचूतमञ्जरीवञ्जुलानि सर्वा दिशो दृश्यन्ते किंशुककाननपानव्याकुलभ्रमराः । वहति गन्धबन्धुविबन्धो बन्धुरो मन्दमन्दं समीरणः प्रियकेलिकौतुकलासकान्तौ लग्नास्तरुणीजनाः ॥ ] कश्चित्कामुकः कामिनीगतभावोद्दीपनाय वसन्तमुपवर्णयन्नाह - हे सुन्दरि, यत्र वसन्ते

Page Navigation
1 ... 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256