Book Title: Prakrit Pingal Sutrani
Author(s): Lakshminath Bhatta, Sivdatta Pt
Publisher: Tukaram Javaji
View full book text
________________
२१०
काव्यमाला।
यथासदा पूषोन्मीलत्सरसिजयुगला मध्यनम्रा फलाभ्यां __ तयोरूर्वं राजत्तरलकिसलया श्लिष्टसुस्निग्धशाखा । लसन्मुक्तारक्तोत्पलकुवलयवञ्चन्द्रबिम्बाश्चिताया
महो शोभा मौलौ मिलदलिपटलैः कृष्ण सा कापि वल्ली २५८ उद्दवणिका यथा-Iss, sss, o,m, s, sis, sis, 5, २०४४=८०॥ शोभा निवृत्ता ॥
अथ सुवदना छन्दःज्ञेया सप्ताश्वषड्भिर्मरभनययुता भ्लौ गः सुवदना ॥ २५९ ॥ यत्र सप्तभिरश्वैः सप्तभिरेव, ततश्च षड्भिविरतिः, अथ च-मगणरगणभंगणनगणयगणाः, ततो भ्लौ भगणलघू ततश्चान्ते गुयंत्र सा सुवदना ज्ञेया ॥
यथा
प्रत्याहृत्येन्द्रियाणि त्वदितरविषयान्नासास्रनयना
त्वां धायन्ती निकुञ्ज परतरपुरुषं हर्षोत्फुल्लपुलका। आनन्दाश्रुप्लुताक्षी वसति सुवदना योगैकरसिका
कामाति त्यक्तुकामा ननु नरकरिपो राधा मम सखी ॥२६०॥ उद्दवणिका यथा-sss, sis, su, m, iss, su,1, 5, २०x४-८० ॥ सुवदना निवृत्ता॥
अत्रापि प्रस्तारगत्या विंशत्यक्षरस्य दशलक्षमष्टचत्वारिंशत्सहस्राणि षट्सप्तत्युत्तराणि पञ्च शतानि १०४८५७६ भेदा भवन्ति । तेषु विस्तरभीत्या कियन्तो भेदा लक्षिताः । शेषभेदास्तु सुबुद्धिभिराकरात्स्वमत्या वा प्रस्तार्य सूचनीया इति दिक् ॥ अथैकविंशत्यक्षरप्रस्तारे स्रग्धराछन्दोऽभिधीयतेवे कण्णा गन्धहारा वलअदिअगणा हत्थहारा पलन्ता ___ एकल्ला सल्ल कण्णा धअगणसहिआ कङ्कणा अन्त कन्ता । वीसा एकग्ग वण्णा पअहि लहु णवा वारहा होइ दीहा
पिण्डा बत्तीसअग्गा सउ फणिभणिआ सद्धरा होइ सुद्धा २६१ [द्वौ की गन्धहारौ वलयद्विजगणौ हस्तहारौ पतन्ति
एकलः शल्यः कर्णो ध्वजगणसहितः कङ्कणोऽन्ते कान्तः । १. 'एकग्गला जं पलइ लहुगुरू (एकाप्रका यत्र पतन्ति लघुगुरवः)' इति रवि०.

Page Navigation
1 ... 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256