Book Title: Prakrit Pingal Sutrani
Author(s): Lakshminath Bhatta, Sivdatta Pt
Publisher: Tukaram Javaji

View full book text
Previous | Next

Page 252
________________ २३६ काव्यमाला। यथावजसुन्दरीसमुदयेन कलितमनसा स्म पीयते । हिमकरगलितमिवामृतकं ललितं मुरारिमुखचन्द्रविच्युतम्॥३३०॥ उद्दवणिका यथा-१॥s, Isi, us, ।, २ , us, Is1, 5, ३ , n, us, ॥s, ४ ॥s, Isi, IS, Ish, S, ललितं निवृत्तम् ॥ भवत्यर्धसमं वक्रं विषमं च कदाचन । तयोर्द्वयोरुपान्तेषु छन्दस्तदधुनोच्यते ॥ ३३१ ॥ अथ वकं छन्दः___वर्क युग्भ्यां मगौ स्यातामधेर्योऽनुष्टुभि ख्यातम् ॥ ३३२ ॥ भोः शिष्याः, युग्भ्यां दलाभ्यां पदाभ्यां मगौ मगणगुरू स्याताम् । अथ च-अब्धे. श्चतुर्थाद् वर्णात् परतो यो यगणोऽनुष्टुभ्यष्टाक्षरप्रस्तारे यत्र यत्र 'शेषेष्वनियमो मतः' इति वचनाच्चाष्टमो गुरुरेव यत्र तद्वक्रमिति वृत्तं ख्यातमिति ॥ यथा वक्राम्भोजं सदा स्मेरं चक्षुर्नीलोत्पलं फुल्लम् । बल्लवीनां मुरारातेश्चेतोभृङ्ग जहारोच्चैः ॥ ३३३ ॥ उद्दवणिका यथा-१ sss, s, Iss, s, Rss, s, sis, 5, 5, ३ sis, s, Iss, 5, ४ sss, s, Iss, s, . अथ च युजोश्चतुर्थतो जेन पथ्यावकं प्रकीर्तितम् ॥ ३३४॥ युजोद्वितीयचतुर्थयोश्चरणयोर्दलाभिप्रायेण चतुर्थतो वर्णात् जेन जगणेन पथ्यावक्र (वक्रमेव) रूपं प्रकीर्तितम् । शेषं समानम् ॥ यथा रासकेलिसतृष्णस्य कृष्णस्य मधुवासरे । आसीद्गोपमृगाक्षीणां पथ्यावक्रमधुस्तुतिः ॥ ३३५॥ उध्वणिका यथा-१ sis, n, sss, २ ऽs, I, Isi, s, ३ sss, , sss, ४ sss,, Isi,s, अपि च पञ्चमं लघु सर्वत्र सप्तमं द्विचतुर्थयोः । गुरु षष्ठं तु पादानां शेषेष्वनियमो मतः ॥ ३३६॥ १. 'मुदित' छन्दो०. २. 'विद्रुतं' छन्दो०.

Loading...

Page Navigation
1 ... 250 251 252 253 254 255 256