Book Title: Prakrit Pingal Sutrani
Author(s): Lakshminath Bhatta, Sivdatta Pt
Publisher: Tukaram Javaji
View full book text
________________
२०२
काव्यमाला।
रौति पिकः समयोऽतिरमणीयः किं तव स्थिरं हृदयं
गमितदिनानि न पुनर्मिलन्ति सखि प्रियो निकटे न (?) ॥] काचिदतिनिसृष्टार्था दूती कामपि प्रोषितपतिकामाह-हे सखि, अमृतकरस्य पीयूषभानोः किरणान्धारयति । ओषधीनाथत्वात्तस्य । तादृशं फुल्लबहुकुसुमं नानाविधसुरभिप्रसून वनमिदं जातमित्युद्दीपनम् । किंच-कामोऽप्यवसरप्राप्त्या कुपितो भूत्वा प्राकृते पूर्वनिपातानियमाद्वहटु(?)भाषाकृतयमकानुरोधाद्वा विन्यासः । वस्तुतस्तु मदनोऽतिरोषणो भूत्वा शरान्सुलभकुसुमत्वात्कौसुमत्वात्कौसुमानेव बाणानिजे धनुषि स्थापयित्वा धरइ धारयति । अर्थाद्धनुस्तादृशमायोजितकाण्डमण्डलीभूतकोदण्डं निजबाहुदण्डेन धृतवानिति भावः । अपि च पिकोऽपि रखइ रौति पञ्चमं कूजतीत्यर्थः । अतोऽयं समयो णिक परमरमणीय इत्यर्थः । अतश्च हे सखि, तवापि हृदयं किं स्थिरम् । अपि तु न स्थिरमिति काका । गमितानि दिनानि न पुनर्मिलन्ति । किं च सखि, प्रियो भर्ता निकटे नास्त्यतः परमं सुखमिति भावः । अत एवोक्तमभियुक्तेन-'मेघच्छन्ने दिवसे दुःसंचारासु नगरवीथीषु । भर्तुविदेशगमने परमसुखं जघनचपलायाः ॥' इति ॥ यथा वा[णीभूषणे] –'अनुपहतकुसुमरसतुल्यमिदमधरदलममृतमयवचनमिदमालि विफलयसि चल । यदपि यदुरमणपदमीश मुनिहृदि लुठति तदपि तव रतिवलितमेत्य वनतटमटति ॥' उवणिका यथा-m, m, us, l, m, १९४४-७६ ॥ इति चन्द्रमाला निवृत्ता॥ अथ धवलाच्छन्दःकरइ वैसु सुणि जुवइ विमलमइ महिअले
ठइअ ठइ रैमणि सरसगण पअपअ पले । दिअगण चउ चउपअहिं भण फणिवइ सही
कमलगण सरसमण सुमुहि धवलअ कही ॥ २४४ ॥ [करोति वासुकिः शृणु युवति विमलमतिर्महीतले ... स्थापयित्वा'""रमणि सरसगणान्पदेपदे पतितान् । द्विजगणांश्चतुरश्चतुष्पद्यां भणति फणिपतिः सत्यं ___ कमलगणः सरसमानसं सुमुखि धवलकं कथ्यते ॥] हे युवति, विमलमतिर्वासुकिः पिङ्गलो महीतले करोति धवला धवलाख्यं वृत्तमिति । तत्त्वं शृणु यत्रादौ हे रमणि, स्थापयित्वा सरसगणान् पदे पदे पतितांस्तानाह-दिअइ
१. 'प्रियनिकटं याहि' रवि०. २. 'रसु (रसं)' रवि०. ३. 'विमलमते' रवि०. ४. 'रमणगिरि (रमणगिरे) रवि०. ५. 'पअतले (पादतले) रवि०. ६. 'मही (मनस्वी)' रवि०. ७. 'धवलुगणसरिसमण ससिवक्रणि धरणेही (?)' रवि०.

Page Navigation
1 ... 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256