Book Title: Prakrit Pingal Sutrani
Author(s): Lakshminath Bhatta, Sivdatta Pt
Publisher: Tukaram Javaji

View full book text
Previous | Next

Page 217
________________ . २ परिच्छेदः] प्राकृतपिङ्गलसूत्रम् । - २०१ तेन योगीश्वरेण कौलिकवरेण भैरवानन्देनानीता दक्षिणापथस्थवैदर्भनगराड्यानवर्त्मना समाकृष्टेत्यर्थः ॥ यथा वा-'गोविन्दं प्रणमोत्तमाङ्ग रसने ते(तं) घोषयाहनिशं पाणी पूजय तं मनः स्मर. पदे तस्यालयं गच्छतम् । एवं चेत्कुरुथाखिलं मम हितं शीर्षादयस्तद्रुवं न प्रेक्षे भवतां कृते भवमहाशार्दूलविक्रीडितम् ॥' उद्दवणिका यथा-sss, ॥, s, ।, s, m, sss, I, s, s, ।, S, १९४४७६॥ शार्दूलविक्रीडितं निवृत्तम् ॥ अथ चन्द्रमालाच्छन्दःठइवि दिअवरजुअल मज्झ करअल करहि पुण वि दिअवरजुअल मज्झ करअल करहि । सरसगण विमल जहि सुण्णि ठवइ मनगइ विमलमइ उरअवइ चन्दमल कहइ सोइ ॥ २४२ ॥ स्थापयित्वा द्विजवरयुगलं मध्ये करतलं कुरु पुनरपि द्विजवरयुगलं मध्ये करतलं कुरु । सरसगणान्विमलान्यत्र श्रुत्वा स्थाप्यते मनोगति विमलमतिरुरगपतिश्चन्द्रमालां कथयति ताम् ॥] हे सुन्दरि, प्रथमं स्थापयित्वा द्विजवरयुगलं चतुर्लघुकगणयुगं मध्ये करतलं सगणं कुरु पुनरपि द्विजवरयुगलम् । एवं कृते मध्यतः करतलं कुरु सरसान्गणान्विमलानतिविशदान् सुण्णि श्रुत्वा मनोगतिःस्थाप्यते निश्चलीक्रियते यत्र तां विमलमतिरुरगपतिः पिङ्गलश्चन्द्रमालामिति कथयति ॥ भूषणेऽप्युक्तम् - 'द्विजवरगणयुगमुपधाय परिकलय करमथ नगणयुगलमिह गन्धयुगमनुविहर। फणिनृपतिभणितमिति चन्द्रमिदमिति शृणुत सकलकविकुलहृदयमोदकरमवत नुत ॥' चन्द्रमालामुदाहरति-जहा (यथा)अमिअकरकिरणधर फुल्लबहुकुसुम वणु कुविअ भइ सर ठवइ काम णिअ धरइ धणु । रवइ पिक समअ णिक किंत तुअ थिर हियलु गमिअदिण ण पुण मिलणाहि सहि पिभ णिअलु॥२४३॥ [अमृतकरकिरणधरं फुल्लबहुकुसुमं वनं(मबाणान्) . कुपितो भूत्वा शरान्स्थापयति कामो निजं धरति धनुः । १. 'कन्त तु अधिरहिअलो (कान्तस्त्वस्थिरहृदयः)' रवि०. २६

Loading...

Page Navigation
1 ... 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256