Book Title: Prakrit Pingal Sutrani
Author(s): Lakshminath Bhatta, Sivdatta Pt
Publisher: Tukaram Javaji
View full book text
________________
२ परिच्छेदः] प्राकृतपिङ्गलसूत्रम् ।
. १७९ [चलन्ति योधाः शत्रुक्षोभाः रणकर्माग्रेसराः
कृपाणबाणशल्यभल्लचापचक्रमुद्गराः । पर्वतघोटमारधारासनवल्गपण्डिताः
दन्तदष्टप्रकृष्टोष्ठया तया सेनया मण्डिताः ॥] कश्चिद्वन्दी सङ्ग्रामाङ्गणमनुवर्णयति-योधाः सुभटाश्वलन्ति समरभूमावितस्ततः संचरन्ति । कीदृशाः । शत्रूणामहितानां क्षोभकाः । पुनः रणकर्माग्रेसराः, रणकर्मण्य. धिका वा । ततश्च कृपाणबाणशल्यभल्लचापचक्रमुद्राश्चायुधविशेषाश्चलन्तीत्यनेनैवान्वयः। . पुनः कीदृशाः भटाः । पर्वताकारतुरगैर्मारणार्थ यो धारः समन्ताद्वर्तुलीभूय धावनं तत्रासनवल्गासु पण्डिता अतिदक्षाः सादिन इत्यर्थः । पुनः प्राकृते पूर्वनिपातानियमात दन्तदष्टप्रकृष्टोष्ठया तया सेनया ध्वजिन्या मण्डिताः ॥ यथा वाणीभूषणे]-'निशुम्भशुम्भचण्डमुण्डरक्तबीजघातिनी लुलायरूपदैत्यभूतघातपक्षपातिनी । नवीनपीनबद्धजालकालमेघसंनिभा चिरं चरीकरोतु नः प्रियं पिनाकिवल्लभा ॥' उवणिका यथा-15), SIS, Is), SIS, Is), 5, १६४४६४ ॥ नराचो निवृत्तः ॥ अथ नीलच्छन्दःणीलसरूअ विआणहु मत्तह बाइसही
पञ्च भगण्ण पणा पड आसिअ एरिसही। अन्त ठिआ जहिं हार मुणिज्जइ हे रमणी
बावणअग्गल तिण्णि सआ धुअ रूअ मुणी ॥ २०४ ॥ [नीलस्वरूपं विजानीहि मात्रा द्वाविंशतिः
पञ्च भगणाः पदे पतन्ति आश्रित ईदृशैः । अन्ते स्थितो यत्र हारो ज्ञायते हे रमणि
द्विपञ्चाशदधिकानि त्रीणि शतानि ध्रुवं रूपं ज्ञातव्यम् ॥] हे रमणि, तन्नीलस्वरूपं नीलनामकं छन्दो लक्ष(2) जानीहीत्यर्थः(2) । यत्र पदे द्वाविंशतिर्मात्राः पञ्च भगणा गुर्वादिगणाः पदे पतन्ति, एतादृशैरैव पदैराश्रितमिति छन्दो विशेषणम् । अन्ते पञ्चभगणान्ते स्थितो हारो गुरुयंत्र ज्ञायते तदेतद्विपञ्चाशदधिकं कला. शतत्रयात्मकं ध्रुवं निश्चितमीदृशं रूपं मुणी ज्ञातव्यमित्यर्थः । एतदुक्तं भवति-चरणस्थि. तद्वाविंशतिमात्रात्मकमिदं नीलाख्यं वृत्तं चतुश्छन्दोभिप्रायेण षोडशचरणात्मकम् । तत्रै. कस्य छन्दसश्चरणो द्वाविंशतिश्चतुर्गुणितोऽष्टाशीतिकलात्मकः । यथा-२२+२२+२२+ २२८८॥ एवमष्टाशीतिकलात्मकचरणचतुष्टयेन द्विसमधिकपञ्चाशदुत्तरकलाशतत्रयात्मकमिदं नीलस्वरूपं भवतीति । यथा-८८+८८+८८+८८=३५२॥ वाणीभूषणे तु प्र. कारान्तरेण लक्षणं लक्षितम्-'तालपयोधरनायकतोमररत्नधरं पाणियुतं च विभावय भा

Page Navigation
1 ... 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256