Book Title: Prakrit Pingal Sutrani
Author(s): Lakshminath Bhatta, Sivdatta Pt
Publisher: Tukaram Javaji
View full book text
________________
२ परिच्छेदः] प्राकृतपिङ्गलसूत्रम् ।
१९७ मुरहरचित्रचेष्टितकलाकलापसंस्मारकं
क्षितितलनन्दनं व्रज सखे सुखाय वृन्दावनम् ॥ उद्दवणिका यथा--0, is, sh, Isi, sis, sis, १८४४-७२॥ यथा वा'अकृत धनेश्वरस्य युधिः यः समेतमायोधनम्' इति भट्टिकाव्ये ॥ नन्दनं निवृत्तम् ॥
अथ नाराचछन्दः___ इह ननरचतुष्कसृष्टं तु नाराचमाचक्षते ॥ २३५॥
भोः शिष्याः, इहाष्टादशाक्षरप्रस्तारे नान्तगणद्वयरगणचतुष्टयाभ्यां सृष्टम्, अथ च दिनकररसविश्रामं छान्दसीया नाराचमित्याचक्षते ॥ षोडशाक्षरप्रस्तारे नराचः, अत्र तु नाराचः, इत्यनयोर्भेदः ॥ यथा
दिनकरतनयातटीकानने चारुसंचारिणी
श्रवणनिकटकृष्टमेणेक्षणा कृष्ण राधा त्वयि । ननु विकिरति नेत्रनाराचमेषातिहृच्छेदनं
तदिह मदनविभ्रमोद्धान्तचित्तां विधत्स्व द्रुतम् ॥ उद्दवणिका यथा-,, SIS, SIS, sis, sis, १८४४७२ ॥ यथा वा'रघुपतिरपि जातवेदोविशुद्धां प्रगृह्य प्रियाम्' इत्यादि रघौ ॥ नाराचो निवृत्तः ॥ अथ चित्रलेखाछन्दः
मन्दाक्रान्ता ययुगलजठरा कीर्तिता चित्रलेखा ॥ २३६॥ __ भोः शिष्याः, सप्तदशाक्षरप्रस्तारे सम(न)न्तर्गतमन्दाक्रान्ताछन्दसि यत्र यगणयुगले अर्थाद् गुरुद्वयस्थाने । (यस्या) एवंविध जठरं यस्याः । तथा च गुरुद्वयस्यादावेको लघुरधिको दातव्यः । तेन ययुगलजठरा अन्तःस्थितयगणा चेत्स्यात् तदा सैव चित्रलेखा कीर्तिता । एवं च-मगणभगणनगणयगणत्रयैरम्बुधि(४)हय(७)मुनि(७)भिर्विरचितविरतिश्चित्रलेखेति फलितोऽर्थः ॥ यथा
शङ्केऽमुष्मिञ्जगति मृगदृशां साररूपं यदासी
दाकृष्येदं व्रजयुवतिसमा वेधसा सा व्यधायि । नैतादृक्चेत्कथमुदधिसुतामन्तरेणाच्युतस्य
प्रीतं तस्या नयनयुगमभूचित्रलेखाद्भुतायाम् ॥ उद्दवणिका यथा-sss, su, m, Iss, Iss, Iss, १८४४=७२ ॥ चित्रलेखा निवृत्ता॥

Page Navigation
1 ... 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256