Book Title: Prakrit Pingal Sutrani
Author(s): Lakshminath Bhatta, Sivdatta Pt
Publisher: Tukaram Javaji
View full book text
________________
काव्यमाला |
गौरी कान्तिः प्रकृतिरुचिरा रम्याङ्गरागच्छदा सा कंसारजनि न कथं राधा मनोहारिणी ॥'
उवणिका यथा - Sss, s॥, ॥, sss, ॥s, I, S, १७४४ = ६८ ॥ हारिणी निवृत्ता ॥ अथ भाराकान्ता छन्द:
भाराक्रान्ता मभनरसला गुरुः श्रुतिषड्हयैः || २२६ ।। यत्र मगणभगणनगणरगणसगणलघवः, अथ च गुरुर्यत्र, श्रुतिषड्हयैर्विरतिश्च यत्र तद्भाराक्रान्ताच्छन्दः ॥
यथा
१९२
'भाराक्रान्ता मम तनुरियं गिरीन्द्रविधारणा
त्कम्पं धत्ते श्रमजलकणं तथा परिमुञ्चति ।
इत्थं शृण्वन्नयति जलदस्वनाकुलबलवी
संश्लेषोत्थं स्मरविलसितं गुरुं विलोक्य हरिः ॥'
उवणिका यथा - Sss, sil, II, sss, s॥, I, S, १७x४=६८॥ भाराकान्ता निवृत्ता ॥
त्रापि प्रस्तारगत्या सप्तदशाक्षरस्यैकं लक्षमेकत्रिंशत्सहस्राणि द्विसप्ततिश्च १३१०७२ भेदाः । तेषु कियन्तो भेदा उक्ताः शेषभेदाः सुधीभिः प्रस्तार्या करादुदाहर्तव्याः । इत्यलमतिविस्तरेण ॥
अथाष्टादशाक्षरप्रस्तारे मञ्जीराछन्दः—
कुन्तीपुत्ता तिण्णा दिण्णउ मन्था संठवि एक्का पाए
हारा हत्था दुण्णा कङ्कणु गन्धा संठवि जग्गा जाए । चारी हारा भव्वाकाराउ पाआअन्तहि सज्जीआए
सप्पाराआ सुद्धाकाअउ जम्पे पिङ्गल मञ्जीरा ए ॥ २२७ ॥ [ कुन्तीपुत्रास्त्रयो दीयन्ते मस्तके संस्थापयैकं पादे
हारं हस्तं द्विगुणः कङ्कणो गन्धे युग्मं संस्थाप्यते यत्र । चत्वारो हारा भव्याकाराः पादान्ते सज्जीकृताः
सर्पराजः शुद्धकायो जल्पति पिङ्गलो मञ्जीरैतत् ॥
भोः शिष्याः, यत्र मन्था मस्तके | आदावित्यर्थः । तत्र त्रयः कुन्तीपुत्राः कर्णा गुरुद्वयात्मका गणा दीयन्त इत्यर्थः । ततः पादे एकं हारं गुरुं ततो हस्तः सगणः, तदन्ते दुष्णा कङ्कणु द्विगुणः कङ्कणो गुरुद्वयम्, ततो गन्धयुग्मं लघुद्वयं संस्थाप्यते, यत्र पादान्ते भव्याकाराश्चत्वारो हारा गुरवः सज्जीकृताः प्राप्ता यत्र एतन्मञ्जीरानामकं छन्दः शु

Page Navigation
1 ... 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256