Book Title: Prakrit Pingal Sutrani
Author(s): Lakshminath Bhatta, Sivdatta Pt
Publisher: Tukaram Javaji
View full book text
________________
.
२ परिच्छेदः] प्राकृतपिङ्गलसूत्रम् । . ११ धावन्ता सल्लाछिण्णाकण्ठा मत्थापिट्ठीसेक्खत्ता
संमग्गा भग्गा जाए अग्गा लुद्धा उद्धा हेरन्ता ॥२०९॥ [उन्मत्ता योधा उत्थितक्रोधा उपर्युपरि युध्यमाना
मेनका रम्भा""नाथे दम्भा""अन्योन्यं बोध्यमानाः । धावन्तः शल्यच्छिन्नकण्ठा मस्तकप्टष्ठशेषा
समग्रा वजन्तो जायाग्रे लुब्धा ऊर्ध्वमेव पश्यन्तः॥] कश्चिद्वन्दी कस्यचिन्नृपतेयुद्धमुपवर्णयति-उन्मत्ता वीररसाविष्टा उत्थितक्रोधा योधा उपर्युपर्यहमहमिकया युध्यमानाः सन्तो मेनकारम्भादिभिर्नाथवरणे सदम्भाभिरप्सरोभिः अप्पाअप्पी अन्योन्यं मयायं वरणीयः, त्वया चायमिति बोध्यमानाः शक्तिछिन्नकण्ठाः कबन्धा मस्तकं पृष्टमेव शेषो येषामेवंविधा अपि वीरा धावन्त इतस्ततः समराजिरे व. जन्तः समग्रा एकत्रीभूय जायाने मेनकारम्भादीनामग्रे लुब्धास्तद्दर्शनेप्सवो विस्मिता उर्ध्वमेव पश्यन्तोऽवतस्थिर इति वाक्यशेषः ॥ उद्दवणिका यथा-ss, ss, ss, ss, ss, ss, ss, ss, १६४४-६४॥ ब्रह्मरूपकं निवृत्तम् ॥ ___ अथ षोडशाक्षर एव कानिचिद्वृत्तानि ग्रन्थान्तरादाकृष्य लिख्यन्ते । तत्र प्रथममृष. भगजविलसितं छन्दः
भ्रत्रिनगैः स्वराङ्कमृषभगजविलसितम् ॥ २१०॥ भ्रत्रिनगै गणरगणनगणत्रयगुरुभिः सप्तनवविश्राममृषभगजविलसितं वृत्तमिति ॥
यथा
'यो हरिरुच्चखान खरतरनखशिखरै
दुर्जयदैत्यसिंहसुविकटहृदयतटम् । किंत्विह चित्रमेतदखिलमपहृतवतः
कंसनिदेशदृप्यदृषभगजविलसितम् ॥' 'गजतुरगविलसितम्' इति शंभावेतस्यैव नामान्तरमुक्तम् ॥ उद्दवणिका यथा-5॥, sis, , , , , १६४४६४ ॥ ऋषभगजविलसितं निवृत्तम् ॥ .
अथ चकिताछन्दः___ भात्समतनगैरष्टच्छेदे स्यादिह चकिता ॥ २११॥
इह षोडशाक्षरप्रस्तारे भाद्भगणात्समतनगैः सगणभगणतगणनगणगुरुभिः अष्टच्छेदेऽष्टमाक्षरजातविश्रामैश्चकिताख्यं छन्दो भवतीति ॥ १. 'वा भल्लासल्लाछिण्णे कण्ठा (भल्लशल्यछिन्नकण्ठा) रवि.

Page Navigation
1 ... 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256