Book Title: Prakrit Pingal Sutrani
Author(s): Lakshminath Bhatta, Sivdatta Pt
Publisher: Tukaram Javaji
View full book text
________________
प्राकृतपिङ्गलसूत्रम् ।
अथ सारङ्गः
जा चारितकारसंभे अडकिट्ट सारङ्गरूअक सो पिङ्गले दिट्ठ । जातीव सामसंजुत्त पाएहि णाजाणिए कान्ति अण्णोष्णभाएहि १३७ [यच्चतुस्तकारसंभेदोत्कृष्टं सारङ्गरूपकं तत्पिङ्गलेन दृष्टम् ।
यच्च तृतीयविश्रामसंयुक्तं पादेषु न ज्ञायते कान्तिरन्योन्यभागेषु ॥]
२ परिच्छेदः ]
-
१४९
भोः शिष्याः, यच्चतुस्तकारस्य तगणचतुष्टयस्य सम्यग्भेदेनोत्कृष्टं सारङ्गरूपकं तत्पिङ्गलेनैव दृष्टम्, यच्च पादेषु चरणेषु तृतीये वर्णे विश्रामसंयुक्तं न ज्ञायते कान्तिरस्य च्छन्दसोऽन्योन्यभागेन प्रस्ताररीत्येत्यर्थः ॥ भूषणे तु - 'कर्ण ध्वजं जोहलं चामरं हि चिह्नं सतालं सदा संविधेहि । ख्यातं तथा पिङ्गलाधीश्वरेण सारङ्गमेतच्चतुर्होरकेण ॥' चतुहींर केण चतुर्भिस्तगणैरित्यर्थः ॥ पञ्चकलप्रस्तारेऽन्तलघोः पञ्चकलस्य हीरकमिति संज्ञा, वर्णवृत्ते तु तस्यैव तगणसंज्ञेत्युक्त एवार्थः इति ॥
सारङ्गमुदाहरति — जहा (यथा) -
रे गोड कन्तु तो हत्थजूहाइ पलट्टि जुडन्ति पाइकवूहाई । कासीसराआसरासारअग्गेण की हत्थि की पत्ति की वीरवग्गेण ॥ १३८ ॥ [रे गौड तिष्ठन्तु ते हस्तियूथानि परावृत्य युध्यन्ते पत्तिकव्यूहानि । काशीशराजशरासाराग्रे किं हस्तिभिः किं पत्तिभिः किं वीरवर्गेण ॥]
रे इति साक्षेपं संबोधनम् । गोड गौडदेशाधीश, तव हस्तियूथानि गजराजवृन्दानि थक्कन्तु क्षणं तिष्ठत्वित्यर्थः । यतः पाइकवूहाई पत्तित्रातानि परावृत्य युध्यन्ते । यद्वा हस्तियूथविशेषणं पदातिबहुलानीति । वस्तुतस्तु काशीशराजस्य शरासाराः बाणपरम्परास्तेषामग्रे किं हस्तिभिः, किं वा पत्तिभिः, किं वा वीरवर्गेण महासुभटसमुदायेनेति ॥ उट्टवणिका यथा – ss, ssI, SSI, SSI, १२४४ = ४८ ॥ सारङ्गी निवृत्तः ॥ अथ मौक्तिकदामच्छन्दः
पओहर चारि पसिद्धह ताम तितेरहमत्तह मोत्तिअदाम ।
-
ण पूव्वहि हार ण दिज्जइ अन्त विहूसअ अग्गल छप्पण मत्त ॥ १३९ ॥ [ पयोधराश्चत्वारः प्रसिद्धास्तत्र त्रित्रयोदशमात्राभिर्मौक्तिकदाम ।
न पूर्वं हारो न दीयतेऽन्ते द्विशती षट्पञ्चाशदधिका मात्राणाम् ॥]
भोः शिष्याः, यत्र पदे चत्वारः पयोधरा जगणा गुरुमध्यमा गणाः प्रसिद्धास्तत्र त्रिभिरधिकास्त्रयोदश । अर्थात् षोडशमात्राभिः पदं यत्र तन्मौक्तिकदाम छन्दो भवति । अत्र च न पूर्व हारो गुरुः, न चान्ते दीयत इति ॥ समुदितमात्रासंख्यामाह - षट्पञ्चा - शदधिकं शतद्वयं मात्राणामिति । अयमर्थः - षोडशचतुष्केण चतुःषष्टिः, तत्र चतुर्भिः

Page Navigation
1 ... 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256