Book Title: Prakrit Pingal Sutrani
Author(s): Lakshminath Bhatta, Sivdatta Pt
Publisher: Tukaram Javaji

View full book text
Previous | Next

Page 192
________________ १७६ . काव्यमाला । मअगलकरिवरसअलसगमणा कम सुकिअफलउ विहिगदु रमणी ॥ १९८ ॥ तरलकमलदलसदृशनयना शरत्समयशशिसुसदृशवदना। मदकलकरिवरसालसगमना किं तत्सुकृतफलं.........."रमणी ॥] कश्चित्कामुकः कामपि कामिनीमुपवर्णयति--तरलकमलदलसदृशनयना शरत्समयशशिसुसदृशवदना मदकलकरिवरसालसगमना इयं रमणी येन सुकृतफलेन पुण्यपुञ्जन सृष्टा किं तत्सुकृतफलमिति न जानीमहे । इति वितर्कालंकारः । यथा वाणीभूषणे]'अमलकमलदलरुचिधरनयनो जलनिधिमधिफणिपतिफणशयनः । दनुजविजयसुरप. तिनतिमुदितो हरिरपहरतु दुरितततिमुदितः ॥' उद्दवणिका यथा-॥, ॥, ॥, ॥, ॥, ॥ ॥, 5, १५४४-६० ॥ इदमेव ग्रन्थान्तरे शशिकलेति नामान्तरेणोक्तम् । शशिकलापि रस ६ नव ९ रचितविरतिश्चेत् , तदा स्रगिति नामान्तरं लभते । तथा च छ. न्दोमार्याम्–'स्रगियमपि च रसनवरचितयतिः' इति । यथा-'अपि सहचरि रुचिरतरगुणमयी म्रदिमवसतिरनपगतपरिमला । स्रगिव निवसति लसदनुपमरसा सुमुखि मुदि. तदनुजदलनहृदये ॥ उद्दवणिका यथा-॥॥॥ ६॥, ॥, ॥ ॥,७९, १५४४-६० ॥ इयमेव च यदा वसु ८ मुनि ७ यतिः, तदा मणिगुणनिकर इति संज्ञान्तरं लभते । तदुक्तं तत्रैव –'वसु ८ मुनि ७ यतिरिति मणिगुणनिकरः' ॥ यथा-'नरकरिपुर. वतु निखिलसुरगतिरमितमहिमभरसहजनिवसतिः । अनवधिमणिगुणनिकरपरिचितः स. रिदधिपतिरिव धृततनुविभवः ॥' उद्दवणिका यथा-॥ ॥ ॥ ॥, ८॥॥, ॥, 5७, १५४४६० ॥ एतौ च यतिकृतौ शरभभेदौ प्रकृतप्रस्तारसंख्यायामेवावगन्तव्याविति ॥ शरभो निवृत्तः॥ ___ अत्रास्मिन्नेव प्रस्तारे कानिचित्तानि प्रन्थान्तरादाकृष्य लिख्यन्ते ॥ तत्र प्रथमं वि. पिनतिलकं छन्दः विपिनतिलकं नसनरेफयुग्मैर्भवेत् ॥ १९९ ॥ नगणसगणनगणरगणयुगलैर्विपिनतिलकं वृत्तं भवेदिति ॥ यथा 'विपिनतिलकं विकसितं वसन्तागमे मधुकृतमदैमधुकरैः कणद्भिर्वृतम् । १. 'क मणसु कि फले विहि लिहु रमणी (कं मनसि कृत्वा ललाटफलके विधिलि. खिता रमणी) रवि०.

Loading...

Page Navigation
1 ... 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256